________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
श्रीवत्रक- ताङ्गचूर्णिः ॥४५८|
॥६९८२|| दीप अनुक्रम [७९३८०६]
अतीतम्गहणं तु अनादिसिद्धमार्गस्थापनार्थ, 'गुपू रक्षणे तस्या गोत्रं भवति, उक्तं हि-"ण णिचहे मन्तपदेण गोत" संयममित्यर्थः, सभूत'अणुपुब्वेणं ति अनुव्रतानुक्रमः, अथवा थोरथोत्रं संजममाणो जाब एगारस समणोबासगपडिमा, एवं अणुपुपीए 'माणुस्सखेत्त- विचार: जाति०' अथवा 'अट्ठण्हं पगडीणं' अथवा 'सवणे गाणे य विष्णाणा' संखं ठावेंति, किं ?, कोयि एक अणुवतं कोयि दोणि जाव पंच एवं उत्तरगुघोसु विभासा, नागार्जुनीयास्तु एवं अप्पाणं संकसावेंति, 'कष गतौ तस्मिन्नेव गृहीधर्म सम्यक् आत्मानं कसाचेति संकसावेंति, न प्रबजतीत्यर्थः, ताणि पुण यताधि एवं गेहंति णण्णत्थ अभिजोएणं जाव अहाकुसलमेव, जहा साधू सवतो विरतो एवं तेसिपि, जहा इत्युपमाने, थकारस्य व्यञ्जनलोपे कृते आकारे अवशिष्टे भवति, किं ज्ञापकं ?, ततो पच्छा तसा अधा लहूए स णाम पट्टवेतव्वे सिया, जेसु पुण सो पञ्चक्खाणं करेति तसथावरा वा स्यात् , कथं ?, तसो थावरो वा भवति ?, उच्यते-तसावि वुचंति (सूत्रं ७७), तहा लहुए सणाम एस्सा तसत्ति संज्ञा सा दुविधा, गोणी पारिभापिकी च विभापितव्या, इयं तु न पारिभापिकी इन्द्रगोपकवत, गोणि भास्करवत , तत्कथं संभारकडेण तसा णाम, णामसमारंभो णाम, प्रसत्वात असेधूपपद्यते, किमुक्तं भवति ?, जइवि तेहि थावराणामकर्म बद्धं तं च लहुं थावरेवि, थावरेसु ण उवयजति, उक्तंहि-यद्गुरुसंपञ्चासन्न, वसंतीति वसा गोणीसंज्ञा, जति पुण तसा बचेञ्जा तेण तसभूतणाम णामकर्म वुचेज, तत्रोघतो तेण तसा चेव अब्भुवगतंति, लोगुत्तरे च तसा चेव अभ्युपगम्यन्ते, न तु तमभृता, उदग आह-केचिरं तसा बुचंति ?, जाव तसाऊ अपलिक्खीणं, उकोसेणं जाय तेत्तीसं सागरोवमाणि, नागार्जुनीयास्तु आउअं चणं पलिक्खीणं भवति तसकायद्वितीए या न ततो आउ विप्पजहिता तिण्डं थावराणं अण्णतरेसूववजंति, थावरावि वुचंति संभारकडेण, उदिजमाने उदीर्णे इत्यर्थः, णामं च णं तहेब ) ॥४५८॥
[473]