________________
आगम
(०२)
प्रत
सूत्रांक
६९
८२||
दीप
अनुक्रम
[७९३
८०६]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], निर्युक्तिः [२०१-२०५ ], मूलं [६९-८२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
1
श्रीसूत्रकवाङ्गचूर्णिः १४५७॥
तव्या, सो य थावरेपि तत्ताए मने घातेंतो तमथावरेग पुट्ठो, जइ पुण तसभृतो भणेल तो मुंबेजा, तदयुक्तं कथं १, णिच्छयणए 1. पडुच गगरद्वितो नागरओ तीर्थकारुवत्, एवं सो मए तसो ण घावेयव्योति तस्यामेव जातौ वर्तमानोऽघात्यः, थावरगतो पुण 'ण चैव तसो भवतीत्यतो तसद्वाणं अघतं, उदओ सवाधं उदर (सूत्रं ७६), ण रोसेण पडिणिवेसेण वा, ओभावणदृता वा न केवलं, किं तु कुमलं गवेषित्वा, कतरे तुम्भे वदह तमपाणा कंठो, सवायं भगवं गोयमे उदयं पेढालपुतं एवं वयासी-जे 1. तुम्भे वयह तसभूता पाणा ते वयं वदामो तसा पाणां भूता, एते तसा विअंति, तथा य तमभूता यद्यप्येकः भृतशब्दोऽधिकः, तस्याप्यर्थः भवतो न भवतीत्यतो तुल्या, एकाश्रयत्वात् एगट्टा, सुखं सुखोचारणात्, सपनीततराप्येवं उपनीयतरा, तसा पाणा, अर्थमुपनयतीत्युपनीतं भवति, किं सुखतरं वसभृताभिधाने अत्थो वणिजति ?, मन्यत इत्यर्थः तसामिधानेन सुखतरं उपणिजति, भूतसद्दो पुण औपम्ये तदर्थे च वर्त्तते, तदर्थे तात्रत् जम्हा भूतो भवति भविस्सति तम्हा भुते, अथवा सीतीभूते परिणि . व्बुडे य, तम्हा उसिणे उसिणभृते जाते आविहोत्था, औपम्येऽपि स देवलोकभूते, स एवं द्विधा भूतशब्दो वर्त्तते, अध्येयं संमोह जनयति नतु निष्णयं कथं ? न हि कश्चित्रसतुल्योऽन्यः कायोऽस्ति जेण वच्चेज, परिशेषात् तदर्थ एवं घटते, तदर्थोऽपि च भूत| शब्दमन्तरेणापि स एवार्थः सेत्स्यति, परि समन्तात् कुश आक्रोश, नैनिंदध आक्रोशत इत्यर्थः, नयनशीलो नेयाइओ मोक्षं नयः तीत्यर्थः, अभिमुखं नंदध प्रशंसत इत्यर्थः अयंपि निदेशे, दर्शनं दृष्टिर्वा देशः उपदेशो मार्गः स्वसिद्धान्त ख्यापनार्थमित्यर्थः, किंचान्यत्-जं तुम्भे भगह तसभूएहिं पाणेहिं णिक्खिप्प दंडंति तं समयविरुद्धं, कहं ?, भगवं च उदाहु संतेग़इया पुरिसा भवन्ति, गर्भवतिया संखेजवासाउया आयरिया वृत्तपुन्यति अतीतकालो गहितों, एगग्गणेण वरमाणोवि गहितो अणागतोवि,
[472]
त्रसभूतविचारः
॥४७॥