________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति : [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
सभूतविचार:
प्रत सूत्रांक ॥६९८२|| दीप अनुक्रम [७९३८०६]
श्रीमत्रक- स्यात्कयरे स्यादन्ये प्राणा एगिदिएक पंचिदिए, तत्थ वणस्सतिकाएण दरिसणेई, वणस्सतिकायसमारंभस्म पनक्खाणं तं भाई- ताङ्गणिछेदस्वेत्यर्थः, तत्य णाम तेग वणमतिभूतस्स पञ्चकखातं, किं कारणं ?, सोचि संसारी कदायि पुढविकाएसु उववञ्जति तेण तं ॥४५६॥
| पुढविकाइयं वर्धतेण तुम्भंचएणं पञ्चक्खाणं भग्गं भवति, अथ भूतशब्दमंतरेणापि वणस्सइत्ति समारंभपचक्खाणं सुज्झति, कस्स
त्रसेष्वपरितोषः, अथवा जेहिवि अण्णेहिवि पञ्चाइक्वंति तेवि ते अन्भाइक्रांति, कथं तर्हि ?, अत्र हि प्रत्याख्येया गृह्यन्ते, नतु सपथक्वंतओ पञ्चक्खावेतओ वा कथं अन्भाइक्खित्ता भवंति ?, जेण तेसु भूतशब्दः प्रयुज्यते, भूतशब्दो हि यातोऽगगतिं गत्वा
औपम्ये वा तदर्थं वा, औपम्ये तारत् सो देवलोकभूतेऽन्तेपुरे गतो, तदर्थेन सीदीभूतो परिणिचुतो, औपम्ये तावन्न घटते, किं कारणं ?, णस्थि अण्णो कोयि तसकायो, जहा देवलोके देवडी, तत्र शब्दादिगुणोपेतत्वाद्देवलोकभूतं अंतेपुरं बरं, एवं ताव णस्थि कोइ अतसओ जेण तसा तसभूता बुधेञ्जा, तदर्थोऽपि न घटते, कथं ?, जात्यभेदात् यथा उदकं अभिनायामुदकजातो अशीतं सीतीभवति, शीतं वा अशीतीभवति, किमेवं त्रसस्त्रसत्वेनाविगत एवं सन् त्रसीभवति, वसीभूतश्च पुनखसीभवति? यसाचैवं तस्माद्भूतशब्दो होद एव, होढवाभ्याख्यानमित्यतो येऽपि प्रत्याख्येया तेऽपि अब्भाइक्संति, कथं ?, जो हि साधु साधुभूत भणेजा तेण सो अवभक्खातो, कथं णाम सो साधु साधुभूतो पुण असाधु साधूभूतं भर्णतो तं साधुमकमाइक्खंति, कस्स गं तं हेतु ?, कस्माद्धेतोः अभक्खा होति, जेण तसथावराणं पाणाणं अण्णोणं संक्रमणं अविरुद्धं, सत्यप्पविरोधे तसेसु उबवण्णा थावराणे तसट्ठाणं अघत्तं अघातनीयमित्यर्थः, अर्थतः प्राप्तं तसाणं थावरेसबवण्णाणं ठाण मेतं घत्तं, तदपि, अणट्ठाए अघतं, अट्ठाए पत्तं, शेष कंठणं णागरओ मए ण घातेतिब्योति तं गामपि गतं यो घातेति तेण पञ्चक्खाणं भग्गं भवति, एवं तसा मए ण पातयि
- " HEIR I
tion
॥५६॥
[471]