________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
॥६९८२|| दीप अनुक्रम [७९३८०६]
श्रीमत्र- अपलिक्खीणे दो आदेसा, ते ततो आउयं विप्पजहित्ता, लोगोति, ते तसा ते पाणावि, अपि पदार्थादिपु, पाणावि भूता जाव सभूतताङ्गन्चूर्णिः 7 सत्तावि, एवं ताणं चत्वारि णामाणि अविशिष्टानि तसेसु वति, इदं तु विशिष्टं तसा दुचंति, महाकायिति, प्रधानेनाहिगतं तीर्थ- विचार: ॥४५९ करक्रियाऽऽहारकशरीराणि प्रतीत्य बहुत्वं वैक्रियं प्रतीत्य, योजनशतसहस्र, चिरद्वितीयं तेतीसं सागरोवमाई ।। सवायं उदए
भगवं गोतमं (सूत्रं ७८), आउसंतो! गोतमा ! छिण्णं सो कोयि जाव सबपाणेहिं स दंडो णिक्खित्तो स्थात् , को हेतुः, उच्यते-'संसारिया खलु खलु विशेषणे, संसारिया एव संसरंति, ण तु सिद्धा इत्यर्थः, अविरुद्धः संक्रम इतिकत्वा, सब्वेवि तसा थावरकाए उबवण्णा, तेसिं च सन्वेसिं पाणाणं स्थावरेसूबवण्णाणं ठाणमेयं घतं, जं तसपाणा एवं सच्चे तसथावरा होजा, थावरा वा तसा होजचि, ततो सावओ कतरे ते तसा जेसु संजतो होजा, सवायं भगवं गोतमे उदयं पेढालपुत्तं-असा वक्तव्यं, किं उत्तरमत्र निमित्ताभावे नैमित्तिकाभाव इतिकृत्वा प्रदीपप्रकाशवत , तावकं प्रवाद अनुसृत्य वादोऽनुप्रवादः, अनुसृत्य योऽन्यः प्रवादा, जहा 'पुढवीआउजलेण य अग्गिधणेणं तणेण य भुइटुं । कजं जणो करेति अस्थस्थी धम्मकामे य ॥१शा एवं उबवत्तीए । णजति, जइ सब्वे थावरा तसेसु उववजेजा जेसु य सावएण णिक्खित्तो दंडो, पच्छा सावगस्स तेसु थावरेसु तसीभूतेसु ठाणमेतं | अवत, कतरेसु थावरेसु ?, जेसु सावओ दंडं णिक्खियति, ज्ञापकं प्रियमाणावि हु उदयं रुचेति, उदगं अप्काएवि पुण्णाए, | अथवा अपगंतव्ययं संसारिणो पाणा तसा थावरेसु उववजंति, थावरावि तसेस, एवं अम्हं यत्तब्वे तुम्हेवि अणुवदह, जद एवं | सम्म मुणह से एगतिया, ण सव्येसिं, थावराणं तसेसवण्णाणं ठाणमेयं अघतं, ते पाणावि बुचंति ते अप्पतरा ते बहुतरा जाव णो णेआउए । इह खलु संतेगतिया मणुस्सा (सूत्रं ७९), संखेजवासाउया कम्मभूमगा आयरिया असावगा, सण-17 ४५९॥
[474]