________________
आगम
(०२)
प्रत
सूत्रांक
॥६९ -
८२||
दीप
अनुक्रम [७९३
८०६ ]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [ ७ ], उद्देशक [ - ], निर्युक्तिः [२०१-२०५ ], मूलं [६९-८२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२ ] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकताङ्गचूर्णिः
॥४५०॥
बानू 'विच्छिण्ण विपुलभवनरायणासण (जाण) वाहणाइयो' विस्तीर्णानि आयामतो विस्तरतश्थ, कानि तानि १, भवनशयनासनानि, विलानि बहूनि 'पुल महत्वे' विशेषेण पुलानि विपुलानि कानि तानि ?, यानानि वाहनानि 'यथासंख्यमनुदेशः समाना' मितिकृत्वा तैर्थिस्तीर्णैः भवनशयनासनैर्विपुलैश्च यानवाहनैराकीर्ण उपभोग्यतः संप्राप्ता इत्यर्थः, धनं कृतं, अथवा धनग्रहणेन वैड्र्यादीन रत्नानि परिगृह्णन्ते, धनधान्य इति च कृता, शाल्यादीनि धान्यानि बहुजातरूपरयतं कंठ्यमेतत्, आयप्पओत इति आयोगो वृद्धिकाप्रयोगः (व्यापारः) इत्यर्थः, अथवा आयोगस्यैव प्रयोगः, द्वन्द्वो वा समाससंज्ञा, ताभ्यां संयुक्तं, विविधं विशिष्टं वा छड्डितं विच्छतिं दीयमानं भुञ्जमानं वा भुक्तशेषं च बहुदासीदासं कण्ठ्यमेतत्, 'बहुजन' इति उत्तमाधममध्यमो जनस्तस्य जातिकुलैश्वर्यवत्तैरपरिभूतो मान्यः पूज्य इत्यर्थः, से णं लेवे समणोवासए होत्या, जाव विहरति । तस्स णं लेवस्स गाहावईस्स णालंदा बाहिरियाए बहिता उत्तरपुरच्छिमे दिसिभागे एत्थ णं (सूत्रं ७१) लेवस्स गाहावइस्स हत्थिजाणा वडे होत्या, किन्हे किन्हछायो, प्रायेण हि वृक्षाणां मध्यमे वयसि पत्ताणि किण्हाणि भवन्ति, तेसिं किण्हाणं छाया किन्हछाया, फलितत्तणेण आदित्यरसिचारणात् कृष्णो भवति, बाल्यावस्थानि क्रान्तानि पर्णानि शीतलानि भवन्ति, यौवने तान्येव किसलयमतिक्रान्तानि रक्तभावा ईषद्धरितालाभानि पाण्डूनि हरितानीत्यपदिश्यते, हरितानां छाया हरितच्छाया, एत एव कृष्णनीलहरिता वर्णा यथास्वं स्वे स्वे वर्णे अत्यर्थं युक्ततमा भवन्ति, स्निग्धाथ तेण णिद्धो घणकडितडिच्छायत्ति अन्योऽन्यशाखा प्रशाखानुप्रवेशा घणकडितडिछाए, रम्मे महामेघ इति जलभारणामे प्रावृमेधः समूहः संघात इत्यनर्थान्तरं, मूलान्येषां बहूनि दूरावगाढानि च संतीति मूलवन्तः, एवं शेषाण्यपि, गिट्ठरं यद्यपि पाण्डुरजीर्णत्वादवाङ् शुष्यंते तथाप्यच्छेद्यात् तन्निरुप
[465]
लेपभावकः
॥४५०॥