________________
आगम
(०२)
प्रत
सूत्रांक
६९
८२||
दीप
अनुक्रम
[७९३
८०६]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], निर्युक्ति: [ २०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
सूत्रक
क्र्चूर्णि :
४५१ ॥
भोगत्वाच वृक्षाणां कालेनैवापाण्डुरा भवन्तीति मूलवन्तः, एवं शेषाण्यपि, प्रसंसा एवं ताव पासादीया, तस्स णं बहुदेसमजनभाए लेवरस गाहावतीस्स सेसद्विया णाम तस्स णवगं घरं, तथा जं सेसं गृहोपयोज्यं काष्ठेष्टकालोहादि, तेण कृता, केचिद् ब्रुवते -गृहोपयोज्यात् द्रव्यात् यच्छेषं तेन कृता, उदयशाला उदकप्रवाहो सुहं होत्था । तस्सि च णं गिहपदेसम्मि (सूत्रं ७२), तत्थोवरगउवट्टाणियगपाणियघराणि पदेसा, तत्थण्णतरे पदेसे भगवं गोतमे विहरति, कथं द्वितो, कथं विहरति १, उच्यते, ण चंक्रमणादिलक्षणो विहारो गृहीतः, किन्तु उर्द्धजाणुअघोसिरज्ञाणकोट्ठोवगते, विसेसेण वा कर्म्मरजो हरतीति विहरति, कथं सावओ १ कथं प्रपा १, उच्यते, प्राग् श्रावकत्वात् प्राक्श्रावकता, साम्प्रतं निरुपभोगित्वादल्पसागारिका, अत एव भगवान् गौतमः अत्रावस्थितः, भगवं च णं आहे आरामंसि आगत्य रमंते यस्मिन् इत्यारामः, अहे वा आरामस्य, गृहं अधो अधः, तत्थ भगवान् वर्द्धमानसामी द्वितो सेसा य साधवो, तत्थ तत्थ देउलेसु मभासु द्वितो, अह उदए पेढालपुत्ते पासावचिले ॥ २०५ ॥ निग्गन्धे निर्गथो, किलायं भगवं वर्द्धमानखामी भवति न भवतीति १, दुक्खं हि भगवान् अयं ज्ञास्यत इति गौतमखामीं आगत्य भगवं गौतमं एवमाह-अस्थि खलु मे आउसे ! (सूत्रं ७३ ), प्रदिश्यते इति प्रदेशः, प्रवचनस्य प्रश्न इत्यर्थः, तथाऽहमपि, व्याकराहि, एवं पुट्ठे उदरणं पेढालपुत्रेणं सवायं शोभनवाकू सवायः, शोभना तु 'अलियमुवघातजणणं' इत्यादि, अथवा निर्व | हणसामर्थ्यात् शोभनवाक्, सोचा जाणिस्सति, किंचि सुचतेविण संमते, वितियचउत्था भंगा सुष्णा, तदेवं ब्रूहि यदि श्रुत्वा | ज्ञास्यामः ततो वक्ष्यामः, न चेत् ज्ञास्यामो भगवंतं प्रक्ष्याम इत्यर्थः, भगवता गौतमेनोके-सवायं उदए पेढालपुत्ते य एवं वयासी सवायंति न मिथ्याहिमानात् पूयाविमत्या, केवलं तस्योपलंभात्, अस्थि खलु गौतम ! कम्मा उत्तिया णाम कर्म करो
[466]
गौतमोद कपेढालौ
॥४५१॥