________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
निक्षेपाः
सूत्रांक
श्रीरातकताहचूर्णिः ४४९॥
॥६९८२|| दीप अनुक्रम [७९३८०६]
| अलंकृतं नभश्चन्द्रमसा, उक्तं च-'भवतस्त्वलमेव संस्तवेन', धारणेऽपि अलं, अलं तरैतेहि, अलं प्राणातिपातेन यतः इहामुत्रा
पायाः,उक्तं च-"अलं कुतीथैरिह पर्युपासितैरलं वितर्काकुलकाहलैमतैः। अलं च मे कामगुणैनिपेवितैर्भयंकरा ये हि परत्र चेह च ||१||" अत्र प्रतिषेधेऽलंशब्देनाधिकारः, अत्र गाथा-पडिसेहणगारस्सा इत्थिसहेण चेव अलसद्दो० ॥२०३।। स्त्रीलिङ्गमेतत् , रायगिहे णगरंमि णालंदा णिवासिणां देति विभवं सुखाद्यश्च इत्यतो णालंदा, बहिनंगास्य बाहिरिका, जालंदायां भवंग गालंदइज, अत्र गाथा-णालंदाए समीवे ॥२०४।। 'पासावचिजे पश्यतीति पाइर्चः तीर्थकरः पासस्म अवचं पासावर्ष, नासो पार्वखामिना प्रबाजितः, किन्तु पारम्पर्येण पाश्र्वापत्यस्थापत्यं पामावचिजं, स भगवं गौतम पासावचिजो पृच्छिताइओ अञ्जगौतम उदओ, जहा तुम्भं सावगाणं विरुद्धं पञ्चक्खाणं, पुच्छा गतो उत्तम, चोरग्गणविमोक्खणता, तथा च-इह खलु गाहावतिपुत्ता वा धम्मसवणयसियाए एज वा, से तो जान सञ्चेव से जीये जस्म पुगि दण्डे अणिक्खिते इंदाणिं णिक्विते, एवं परियागावि, तह दीहाउअ अप्पाउअ समाउअत्ति, एवमाइयाई, उवम्माई सोतुं उवसंतो । सुत्ताणुगमे सुत्तमुच्चारेतब-तेणं कालेणं तेणं समएणं (सूत्रं ६९) अतीतानागतवर्तमानस्विविधः कालः, तेनेति च तृतीया करणकारक,तेन यदतीतेन कालेण| राजगृहस्य सम्प्रयोगोऽभूत , समयग्रहणं तु कालैकदेशे, यस्मिन् समये गौतमो पुच्छितो स व्यावहारिका नैवयिकोऽपि तदन्तर्गत | एय, जहा कञ्जमाणो कडे, एवं पुच्छेजमाणे विबुद्धो, अब समयो गृहीतः, सेमा तु णो पुच्छासमया, एत्थ णयमग्गणा कायब्बा, राज्ञो गृहं राजगृह, पासादीयं०, तस्य राजगृहस्य बाहिरिया णालंदा अद्धतेरस कुलकोडीओ० । तत्थ लेवे नाम गाहावई (सूनं ७०) लेवे णाम संज्ञा,गृहस्य पति: गृहपतिः, होसु होत्था, आदिः आदित्यो वा आत्यंः दीप्तचिचो नाम तुष्टः, पर्याप्तधन- 11४४९||
Sinila
[464]