________________
आगम
(०२)
प्रत
सूत्रांक
॥६९
८२||
दीप
अनुक्रम
[७९३
८०६ ]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], निर्युक्ति: [ २०१-२०५], मूलं [६९-८२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रताङ्गचूर्णि
||४४८||
२ श्रु०
६ आर्द्रा
गठवेति परं" तथा चोक्तं- 'गुणसुट्टितस्य वयणं०' इति ब्रवीमीति अञ्जसुधम्मो जंबुसामी भगति, इति उदाहरेज्जासित्ति सुधमों, परोपदेशाचैवं ववीमि ।। इति आर्द्रकीयाख्यं षष्ठमध्ययनं समाप्तम् ॥
साम्प्रतं णालंद, तस्म संबंधो, अहे आधारसुतं वृत्तं इमं सावगमुतं यत्राक्षेपपरिहारैः श्रावका वर्ण्यन्ते, अथवा प्रायेण आधारे सुगडे य हेड्डा साधुसुताई बुत्ताई, इह तु सावगधम्म अधिगारो, कथं १, मावयस्य साधुपूले धूळे पाणातियाते पञ्चकखामि हुमा णाणुजाणति, अथवा छड्डे अण्णउत्थियएहिं सह वातो, इह तु सतित्थिएहिं सूत्रस्यापि सूत्रेण 'आदाणत्रं धम्म उदाहरेज', सो य धम्मो दुविधो-साधुधम्मो अ गिट्टीधम्मो अ, साधुधम्मो पंचमछट्ठेसु बुत्तो, इह तु यावगधम्मो इत्युक्तः सम्बन्धः, णामणिष्करणे णालदह, णालंदा, नगारखेति, आह च- "गतं न गम्यते किंचित्, अगतं नैव गम्यते । गतागत विनिर्मुक्तं, गम्यते" तमेवार्थ, अकारो वर्त्तमानमेवार्थं प्रतिपेधयति, यथाऽघटः, माकारः क्रियानिषेधकः यथा मा गच्छ, मा कुर्वीत, आह च "मा कार्षुः कम्माणुचिन्ने परो” मा गीत तिष्ठतं, अन्योर्ध्वजातिधर्म्मात् स्वात्मानं बधत, शान्तं वा, नोकारस्तु प्रदेशं प्रतिषेधयति, स च त्रिष्वपि कालेषु, यथा नो अहमेवं कृतवान् नो करोमि नो करिष्यामि, तदुपयोगस्तु नो सदाऽऽसीत्, इदानीं नकारस्त्रि कालविषयी, नाहमेवं कृतवान् न करोमि न करिष्यामि, आह हि "नामिस्तृप्यति काष्ठानां०" उक्तो नकारः, इदानीं अलंशब्दस्स व्याख्या, अत्र गाथा - णामअलं ठचणअलं ||२०१|| पर्याप्तिभूपणवारणेपु, अत्र गाथा-पजत्तीभावे खलु पढमो वीओ भवे अलंकारे ॥ २०२ ॥ पर्याप्तौ ताब अलं देवदत्तो यज्ञदत्ताय, अलं केवलज्ञानं सर्वभावोपलब्धी, अलं च श्रुतज्ञानं उपलब्धौ, भावे त्वेवं, उक्तं च- "द्रव्यास्तिकन (ह) यारूढः, पर्यायोद्यतकार्मुकः। युक्तिसन्नाहयान् वादी, अ (प्र)वादिभ्यो भवत्यलं ॥१॥ विभूषणेऽपि, अलंकारैः अलंकृता स्त्री, वर्त्तमानेन
अथ द्वितिय्-श्रुतस्कन्धस्य सप्तमं अध्ययनं आरभ्यते
[463]
नालशब्दयो विचारः
॥४४८॥