________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [५], उद्देशक , नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
संसारखवादि
प्रत सूत्रांक ||६३६६६८||
श्रीमत्रक- ताङ्गचूणिक ॥४०९॥
दीप
।
अनुक्रम [७०५७३७]]
माणे वा ॥६५६॥ वृत्त, दृश्यन्ते हि यथास्वं क्रोधादिकपायामिभृता वधवैरप्रवृत्ताः तत्कथं कपाया न भविष्यति, नथि पेजे ॥६५७॥ वृत्त, प्रीतिः पेम वा पेजं बा, तद्विपरीतं दोपः, एतेहिं चेय-कमाएहिं पेय, कसाएहि पेजदोसेहिं वा संसारो वा चाउरतो णिव्वनिअति, तेण णस्थि चाउरतो संसारो ॥६५८ ॥ वृत्तं चत्तारो अंता जस्स स भवति चाउरंतः, तत्थ तिरिक्खजोणियमणुस्सा पञ्चक्खचिकाउंण वति णस्थि य मणुयो, रइयजुवलयं जहा सेसागं, णेरड्यपजंता अणुमाणगिज्झा० वुचंते, ण वुचंति-पत्थि देवो व देवी वा ॥६५९।। अस्थि देवो व देवी वा। देवाणतरं णस्थि सिद्धि असिद्धि वा ।।६६०॥ केचिद् अबते मोक्षोपायो णत्थि, तेण चुचंति, 'णस्थि देवो व देवी था, णस्थि सिद्धि असिद्धि वा' जइ कोइ भणेजा सकपुब्बो उ, | 'जले जीवा थले जीव'ति, कोइ जीवबहुना अहिंसाभावा च णत्थि सिद्धी नियंठाणं ॥६६१|| तत्प्रतिपेधार्थमुच्यते-अस्थि जीवबहुत्वेऽपि, कथमिति जीववत् , तदुच्यते 'जलमज्झि जहा णावा' णस्थि साधू असाधू वा, णिव्याणसाधगा अहिंसादि हेतू साधयंतीति साधू, तत्केचिद् ब्रुवते-विणावि जीवबहुत्वे नैव शक्यते मोक्षः साधयितुं कस्माद् ?, यतश्चलं मनः, अविनयति चलानि चेन्द्रियाणि, ताणि न सुखं निग्रहीतुं, अनिग्रहीतेपु च कथं मोक्षः स्यात् , उक्तं हि 'चंचलं हि मनः पार्थ.' यसादेयं तस्मानास्ति | साधुः, साध्वभावाच तत्प्रतिपक्षभूतस्य प्रागेवासाधोरभाव इति, तदुच्यते-अस्थि साधू असाधू, कथं साहू भवति ?, उच्यते, णाणी
कम्मसक्खो, विसयाण अणणुवत्तणं, अथवा साधुरेव साधुः संयत इत्यर्थः, विवरीतो असाधुः, णस्थि कल्लाणेति ॥६३३॥(मत्र), | यथेष्टार्थफलसंप्राप्तिः कल्याणं, शाक्या ब्रुवते-सर्वमनिमित्तमात्मकवचनात् कल्याण मेव न विद्यते कचित्, पावं कथं णस्थि, | सर्वमीश्वरविकार इतिकृत्वा, कुतः पापं नेच्छंति परलोकिके, शाक्यास्तु कल्याणमेवैकं नेच्छंति, तेपांत एवानाश्वासादयो दोपा
ALI४०९॥
[424]