________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [५], उद्देशक , नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||६३६६६८||
वादि
दीप
अनुक्रम [७०५७३७]]
श्रीसूत्रक- स्थापि, सुक्खदुक्खशीतोष्णजीवितमरणछायातपयदिति द्वन्दसि द्वेस्त मानव संशा मनमि नियेगयेत । किन्तु अस्थि लोग अलोए लोकाशिताङ्गचूर्णिः
वा' अत्रापि भजनीयं अस्ति सद्भावे, आदिट्ठो लोकः अस्थिता असद्भावादिलो पत्थि तहावि लोकविरुद्रमितिकत्ता भजनाबादो ॥४०८॥
नोच्यते । अस्थि जीवो अजीवो वा ॥ ६४८ ।। वृत्त, जीवद्रव्यसिद्वौ तद्गुणावसरो यत उच्यते-गस्थि धम्मे ॥ ६४९॥
वृत्तं, तदेवं घृणानिस्त्रैण्ये, न वाभ्युपगमो भवति, धर्मतो हि अभ्युदयनिःश्रेयमयोः सिद्धिरिति, अन्यच्चाभ्युपगम्यते धार्मिकस्य, सN । चेन्नास्ति कस्ताननुमत ?, तेन तीर्थोछेदः, अधार्मिकेषु कर्मसु प्रवर्तते नास्त्यधर्म इति कृत्वाऽतो दोपसंकटं, न वक्तव्यं नास्ति
धर्मः अधों वा, वक्तव्यं तु 'अस्यि धम्मे अधम्मे वा धर्माधर्मानन्तरं बन्धमोक्षौ भवतः अधर्मश्च कारण बन्नस्य, धर्मस्तु सरागधर्मों वीतरागधर्मश्च, तत्र सरागधर्मः स्वाराज्याय, धर्मः स्वर्गीय, वीतरागधर्मस्तु मोक्षाय, ते तु प्रायेण चित्रिनलोका लोकायताद्या धर्माधों बन्धमोक्षौ नेच्छन्ति, एककर्वतासामः (भावः) अभ्युपगमनिर्दयदोपाथ वाच्याः, वर्माधर्गवन्ध मोक्षास्तित्ववादास्तु त एव विपरीताः सुगुणा भवंति, उक्तो बन्धस्तद्विकल्पास्तु पुण्यं पापंच, अतो बन्धमोक्षानन्तरं गत्यि पुषणे व पावे वा ।। ३५१ ।। वृत्तं, तत्थ पुण्यं णवविध, पुणं सुहादि, अथवा पोग्गलकांच सुभं गोत्रादि, अनं पापा णस्थि, पुष्णतिकाउं पुण्णायतणाई लोगो ण सेविस्सइ, तं पुण्णस्स तहा हेतुं, पुग्यपापयोरागमः हेतुः प्रभवः प्रमूतिराश्रवमित्यनान्तरमितिकृत्वा, ने पुण्यपापानन्तरं आसवो संवरक्रिया या, णस्थि फिरियत्ति अकिरियावादिणो भगंति, केचित्त बुबते-पर्वमुत्पाद्यते घटवत् , यच्चोत्पद्यते तत्सवं क्रियावद् घट्वदेचेत्यत: अकिरिया णस्थि, उत उभयमत एतदर्थ नस्थि किरिया अकिरिया बा, अस्थि किरिया अकिरिया वा, तब जीवपुद्गलाबवस्थितौ च क्रियावन्ती, धर्माधर्माकाशानि,निक्रियानि,प्रागभिहित आया,नझेदास्तु-णत्थि कोहे ॥४०८||
dile
FAST
[423]