________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [५], उद्देशक , नियुक्ति: [१८१-१८३], मूलं [गाथा ६३६-६६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||६३६६६८||
दीप
अनुक्रम [७०५७३७]]
श्रीसत्रक- " अभिधेयाः, वयं तु अस्थि कल्लाणे पावे वा कथं कल्लागं ?, कल्लाणफलविवागदर्शनान , प्रत्यक्षतो हि कल्याणपापफलविपाका दृश्यन्ते, या एकान्त ताङ्गचूर्णिः
कल्याणादि रोनितसुहितदुःखितादिषु सुइविवागदुहवियागाई एत्थ दरिसर्ण, उक्तो दृष्टिं प्रत्यानाचार आचारच, अयमन्यो दृष्टयामनाचारः, पाप॥४१॥
। कानि कर्माणि करोति वेदयति बेति, अत्रैकतेन एस कल्लाणे पावउ(ए)॥६६४॥ (मूत्र), पुरिसे भामाणे ववहारोन विजति,
तत्र वच क्षरणे, कथं कल्याणकारी ण भवत्येकान्तेन ?, उच्यते, सातं चेत्यादि कल्लाणं, एतेसि सेसाणि य एतेण कारणेण पावं, जाव सूहुमसपराईयबंधो सो आउमोहणिजबजाओ छ कम्मपयडीओ बंधमाणे णाणावरणिजअंतराईयाई बंधति, ताओ जाओ
प्रायेण सुहं बंधति, तहाचि एकान्तेन कल्लाणकारी न भवति, अथ चेदन प्रति अणुत्तरोबवाइयावि किंचि अशुभं णाणावरणि 7 वेदेति, जेण तेसिं ण सम्बं णाणावरणीजं खीणं, एवं दरिसणावरणिअंपि अंतराईयपि, मणुस्सेसुपि तित्थगरोवि सीउण्डादीणि अमाVताणि वेदेति, जेण जति सो खीणकसायो गाणाणा० पावं बंधति, ताव वेदेति नामगोतं असातं च, तेण एर्गतकल्लाणे ण वत्तव्यो,
एगंतपावो मिच्छादिट्ठी परमकण्हलेस्सो उकोसं संकिलिट्ठाणि परिणामोच्यते, जइवि सो बंध प्रति एगंतपायो तहाचि कदाचित सातावेदओ हुआ, उच्चागोतो सुभणामोदयो बा, णियमा पंचिंदिओ उत्तमसंघयणो य, एवं एगंतपायोनि मो न व्यवहारमनतरति, यस्माञ्चैवं तमादेकान्ते निर्देशव्यवहारोण विक्षति, यवहारायेदं च मण्णमाणमुन्यमानं वा वैरं प्रसने, कर्मण एवं च बैगख्या, उक्तं हि-'पावे बजे वेरे०' दृष्ट हि लोकविरुद्धमुच्यमानं वैराय, उक्तं हि-जाता यथा, अतोऽन्यथाऽऽलापेच बरं, नया चोक्तं-जीहा जहा पमाणं जे में एवं तु सूक्ष्म ज्ञेयं, कुदृष्टयः श्रमणा अपि नावन्न जानन्ते शास्यादयः किमु गृहस्थाश्च बाला, मूला एव अजानका इत्यर्थः, यद्यपि ते म्यगास्त्रपरशास्त्रविशारदा: लोकेन पण्डिता इत्यपदिश्यने तथापि पण्डिता इति वाला एव प्रत्ययसेयाः,000४१०॥
[425]