________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [४], उद्देशक [-], नियुक्ति : [१७९-१८०], मूलं [६४-६८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
NORN ..
असंनिदृष्टान्तः
दीप
प्रत श्रीमत्र-10 यातो मयाओ चेव अपडिहनपञ्चकवानपायकम्मे याचि 'भवति, से एगे आउ० पदाणपियणसेअगभंडोगरगधुवणादी, जंड विसेमो सूत्रांक | तानचूर्णिः | भवति स्वादुउदकादिपु तथापि समाम्खादाविशेपो, तेउकाएणवि पयणविपाचणप्रकाशादि, स्वात् धातुवादिको, महिपच्छगगादि
||३९७॥ [६४-६८]
विशेषस्तथापि महिपीछगणेसु अविसेसो, एवं अग्गिम्मियादीणं खदिरांगोरादिषु विसेसेऽवि समाणासु खादिरंगालेसु अविसेसो, एवं बाउकाएणवि विधूवणवीयणादिस, धुवणनावागमणादिसु वणस्सतिकाएणं, कंदादिममाणे विभामा, तसकाएणं येइंदियादि
समाणे विभासा, तदुपयोगस्तु पानबहनआज्ञापनमांसाधुपयोगादि, से एगदओ छहिं जीवनिकाएहिं किचं करेति कारवेहवा, छहिं अनुक्रम
जीवनिकाएहिति संयोगेण तिगचउप्पंचछसंयागा विभासितचा, तत्थ संयोगे दबग्गिणिद रिसणं, जहा कोइ वणदवं विझवेमाणो [७००
धूलि तत्थ छुभति पाणियपि अगणीवि पतिदवं देति वातपि बाहविक्षोभणादीहिं वणस्मई रुक्खमालिमादीहि, तमा च
तेसु व कापसु संसिता सुन्निगउवयोगादिणा गोधं वा पुच्छं घेतृण ताए ममेति, ण पुणाई से एवं भवति इमेणं या इमेण वत्ति. ७०४]
दुगसंयोगेण वा जाव छकायसंयोगेण वा, णिचं करेंतिवि, ण कदाइ उवरमति, असंजते जाव कम्मे, नंजहा-पाणातिवाने, एवं|| मुसाबातेऽवि, ण तस्म एवं भवति-इदं मया वक्तव्यमनृतं इदं नो वत्तव्यमिति, से य ततो मुसाबाआतो तिविहेण असंजते, अदिण्णादणे इदं मया घेत्तवं अमुगस्म प, मेथुणं इमं सेवि इमं ण, परिग्गहे इमं घेतव्यं दमण, कोहे इमस्स रुसितव्वं इमस्स ण, एवं जाव | परपरिवाए इमं वा विभामा, मियादसणे इमं तश्चमिति शेपमतच्चमिति, स्याद्विचारणा ण भवति, अभिग्रहे तु मिच्छादंमणे यनेनामिगृहीतं तत्तस्य तवं प्रतिभामते, सेसेसु अणमिग्गहिए ण तस्म एतं भवति इमं तच्चमिमं अतचमिति, एम खल अक्खाते असंज तेतस्याकुर्वतोऽपि हिंसादीणि पापानि अविरतत्वात्कर्माजस्रमाश्रवत्येवेति सिद्धान्ती, सेनं समिणदिटुंतो।। से कितं अस-
३९७||
[412]