________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [४], उद्देशक [ - ], निर्युक्तिः [१७९-१८० ], मूलं [६४-६८ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
प्रत
सूत्रांक
श्रीसूत्रक्रताङ्गचूर्णिः
[६४-६८ ] | ॥३९८ ॥
दीप
अनुक्रम
[७००७०४]
us on Sep
त्रिदिते ?, असणिदिते संज्ञीनामसंज्ञीनां मनः सद्रय्यतया तदभावाच्चावश्यं तीव्रतीवाध्यवसाय कृतो विशेषः प्रसुप्तमत मूर्च्छितेतदिति विज्ञेयः, जे इमे अमणिणो तंजहा पुढविकाए वा जहा छद्धा वेगतिया तसा पाणा, ते तु बेदिया जाव संमुच्छिम पंचिदियतिरियक्खजोणिया, संमुच्छिममणुस्सा य, जेसिं णत्थि तकाइ वा जाब वईति वा तेषां हि मनःसद्व्यवायाभावात् प्रभुसानामिव पहुंविज्ञानं न भवति, तदभावे चैपां तर्कादीनि न संभवति, तर्कों मीमांसा विमर्श इत्यनर्थान्तरं यथा संज्ञिनः स्थातुपुरुपविशेषाभिजा मन्दप्रकाशे स्थाणुपुरुपोचिते देशे तर्कयंति किमयं स्थाणुः ? पुरुष? इति, एवमसंज्ञिनां ऊर्ध्वमात्रालोचना तर्का न भवति स्थाणुः पुरुषो वेति, संज्ञानं संज्ञा पूर्वे दृष्टेऽर्थे उत्तरकालमालोचना, स एवायमर्थ इति प्रत्यभिज्ञानं प्रज्ञा, भृशं ज्ञा प्रज्ञा, अव्यभिचारिणीत्यर्थः, मननं मनः मतिरित्यर्थः, सा चावग्रहादिः, वयतीति चाकू जिहेन्द्रियगलविलास्तित्वाद्यपि, वागू विद्यते द्वीन्द्रियादीनां त्रसानां तथाप्येषां पापं हिंसादि करोमि कारयामि चेत्यध्यवसायपूर्विका न वाक् अवागेव मन्तव्या सदसतोविशेषात् यच्छोपलब्धेरुन्मत्त सुप्तमतप्रलापवत् घुणाक्षरवद्वा स्वयं पापकरणाय अण्णेहिं वा कारवेति य, यद्यपि न कारयन्ति न कुर्वन्ति स्वयं तहवि णं बाला, सव्वेसिंपि पाणाणं ४, अविरतत्वात् दिया चा रातो जाव अमित्तभूता मिच्छा णिनं पसद जाय दंडात पाणावांत, तं जहा मुसावादेऽवि, जधा धूओ अध्रुवः विधुवत्वाच कम्मणो ण मुमाचाता विरतो भवति, एतेऽवि अमामता अव्यक्ति चिकिचिकशब्दं करेमाणा मुसावातातो न विरता भवति, अध्येवं संज्ञीनां वाच्यावाच्यविशेषोऽस्ति तेषां तु तदभावात् सर्वमेवमिच्छा भवति, अदत्तमपि तेषामिदमस्मदीयं परकियमिति विचारणाऽसम्भवात् अदत्तादानं सर्वे स्तेयं भवति, यद्यपि किंचि काष्ठाहारकादि ममीकुर्वन्ती तथापि तत्तेषां केन दत्तमित्यदत्तादानं भवति, मैथुनमपि मक्षिकादीनि नपुंसकं वेदं वेदयंति, आहार्येषु
[413]
असंज्ञि
दृष्टान्तः
||३९८||