________________
आगम
(०२)
प्रत
सूत्रांक
[६४-६८]
दीप
अनुक्रम
[ ७००
७०४]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [४], उद्देशक [ - ], निर्युक्तिः [१७९-१८० ], मूलं [६४-६८ ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
ताङ्गचूर्णिः
॥ ३९६ ॥
संज्ञि
दृष्टान्तः
चतुःश्रोत्रमनोभिर्यथाविषयं न श्रुतं श्रुतैरपि विज्ञाता न भवन्ति, जम्हा य ते तेण ण दिट्ठा वा सुता वा विष्णाया वा अणवकारिणो अणुपयुज्यमानाथ इत्यतः तस्य तेसु णो पत्तेयं दिया वा जाव जागरमाणे या अमित्त जात्र दंडे, कथं भविष्यति इति डिसेडो अणुवत चैत्र, एवं चोदएण वृत्ते पण्णवतो भर्णाते-जइनि तस्स अपचक्खाणियस्स अणवकारेसु अणुवजुअमाणेसु यतः मनि विप्रे वधचित्तं ण उप्पअति तहावि सो तेसु अविरतिप्रत्ययादमुक्तवैरो भवति ॥ तस्स भगवता दुविधा दिहंता पण्णत्ता, तंजहा- संनिहिंते असंनिदिते य (सूत्रं ६७), संज्ञा अस्यास्तीति संज्ञिकः, न संज्ञी असण्णी, असंज्ञी दृष्टान्तः क्रियते, संज्ञिदिते २ इमे संणिपंचिदिया पंचहिंदि पजतीहिं पञ्जतगा एतेसिं छज्जीवनिकाए पहुच बुधति, कायग्गहहिं एते जीवनिकाए आरभ्यते, न या आरभ्यंते, यां प्रतीत्यापि वैरिणो, वैरिणो वैरं च सूयते अविरतस्य, से एगओति चोदओ चति, तुमं वा अण्णं वा कोई इह पुढविकारण, पुढवित्ति सर्वा एव पृथिवी अविशिष्टा, तद्विशेषास्तु लेलुसिलोपललवणादयः कृत्यन्ते, तेन तेसिं तस्माद् तद्वेति, तेनेति सिलं वा लेलुं वा खिवड़, लवणेण वंजणं लवणयति, तस्मिन्निति चंक्रमणादि करोति, तस्मादिति मृतपिण्डात् घटादि करोति, तदिति तदेव मृद्रव्यं भक्षयति, एवं तावत्स्वयं करोति, अण्णेण वा कारवेति, तेहिं चैत्र
हिं मारिहि तेन तस्मिंस्तस्माद्वेति णो चेव णं तस्स एवं भवति-इमेण वनि, तंजहा - कण्डमट्टिआए वा ५ जाव से जा आवडिति, आसण्णे वा दूरे वा, कण्हा वा जाव पणगमत्तियातो, एतया किंचि ?, लिंपणअक्खणणसोयादी करोति, अण्णेण वा, जति यविय से एगबजाए कर्ज तहा तहा विसेसमावण्णः वर्णत्वे सति अण्मेण वा गुणान्तरे तुल्यगुणाए, णो एवं भवति अनुगाय या २ स्थानादीनि करिष्यामि, जत्थ से समावडति, तद्यथा-चिडवणं णिसीयणं वा उच्चारादिवोसिरणं या, स एवं तो पुढविका ॥ ३९६ ॥
[411]