________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति: [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
वनस्पतिः
प्रत सूत्रांक | [४४-६३]]
दीप अनुक्रम [६७५६९९]
श्रीपत्रक- परिग्गहितं ताब अण्णमरीरत्ताए ण परिणमेति ?, जया पुण परिचत्तं भवति, जेणेव जीवेण सरीरगं णिव्वतितमासी तदा अण्णो ताङ्गणिः जीवो आहारेति, परिविद्धन्थंति प्राक्तनेन जीवेन मुक्तं, पुन्याहारियंति, तं सरीरगंजो वणस्सइकाइओ पुढविसरीरगं आहारेति तंपि ॥२८सा तेहिं जीवेहिं 'आहारगा य पाणा' इतिकाऊण चेव णिव्यतितं, अत एतदुक्तं भवति-पुब्बाहारितमेवान्यजीवराहार्यते, तयाऽऽहा
रितित्ति जे एगिदिया एते तयाए चेव आहारति फासिदिएपणेत्यर्थः, जेसिपि जिभिदियमस्थि तेसिपि पुव्वं फासिदिएण स्पृशित्वा पथात् , जिहेन्द्रियमप्यस्ति ?, उच्यते, यस्मात् जिह्वा स्पर्श गृह्णाति, अग्निना अनास्वादनीयेन स्पृष्टा दाते, एवमन्यदपि दन्तौष्ठ
ताल्यादि स्पर्श वेत्ति, न च तत्र किश्चिदन्यदास्वादयति, विपरिणतंति पुढविकाइयत्तणं मोत्तूणं विविधैः प्रकारैः तमेव वृक्षत्वं । परिणतं, सारूविकडंति ममानरूविकडं वृक्षत्वेन परिणामितमित्यर्थः, सबप्पणत्ताए आहारेति, नागार्जुनीयास्तु एवं सम्प्रति.
पन्ना-अवरेणं णं, कतरं ?, संबंधमसंबंधं वा, जो पुढविकाइयमरीरेहिं तस्यापतितै गैः संश्लेप इत्यर्थः, तेसिं तं पुढवितप्पहमताए सिणेहमाहारयति, असंबई पुण जं पासत्तो पुढविसरीरं वा ते पुण पण्णत्तीआलावगावि भगति, तेमिं पुराणगुणे गंधरसे? अवरेणवि य णं, कतरे अबरे वा ?, णावरे, जं उवबजनेण गहितं अबशिष्टमूलादिभ्यः, जहा गभवतिरण जाव लभंति, तत्थवि दुल्लहबोधि, पंच पिलगाओ इंदियाणि वा णिवत्तेनि ताव, अवशिष्टा एवमेव निपेकादयः, एवं तेवि रुख जीवा जार मूला. दीणि णिवत्तेति ताव णो अवरं भवति, आदिशरीरमित्यर्थः, मुलकन्दादि जात्र वीजं ताव अबराई बुच्चंति, अन्यानीत्यर्थः, णाणा
वण्णत्ति, नानार्थान्तरत्वेन वण्णत्ति पंचविधा, तंजहा-किण्हा नीला खदिरशिंशपादि, णाणाशरीरत्ति णाणाविधेभ्यः पुगलाना। हारत्वेन गृहीत्वा आत्मशरीराणि विविधं कुर्वन्ति विकुर्वति, अथवा णाणाविधसरीरा णाणाविधपुद्गला विकुर्वन्तित्ति, अल्पशरीराश्च
॥३८२।।
[397]