________________
आगम
(०२)
प्रत सूत्रांक [४४-६३]
दीप अनुक्रम [६७५
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति: [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीवक-ID नर्थान्तरं, बातिकस्य हि व्याधेः यातलद्रव्याहार एव णिदाणं, एवं पित्तियमिमियाणपि पत्तियसि माणिदाणं, यथा नानिदानो वनस्पतिः वामन्चूणि याधिः उत्पद्यते एवं कर्मनिदानमन्तरेण न शरीरोत्पत्तिः भवतीत्यत उच्यते-कम्मणिदानेन, नथा च कम्म०, कतर कम्म?,HI ॥३८१॥ ANI रुक्खणामागोतं तस्सोदएणं णाणाविहजोणियासु, पुढवीति नेमिपि जो पुढगी 'गचित्तसंवृनमिश्राश्चैकशः' तयाप्रकारा योनिः, णाणा-IN
| विधानां च अण्णेसिं पुढ विकाइयादीणं छपई कायाणं जोणी विउदृतित्ति, विवियोगे, विशेष्य पृथिवीकार्य वृक्षवममिसंप्राप्य | वर्तन्ते विउति । ते जीवा तेसिं सिणेहं ते जीवत्ति जे पुढविकाईएसु उववण्णा तासिंति जासु उपादागभूतासु उपवण्णा अविद्धत्थजोणियासु उबवण्णा, सिणेहो णाम सरीरमारोतं आपिवंति, ण य एगतेण व नं वन्धु विद्धंसें ति, को दि©तो, जहा। अंगत्थो जीयो मातुगातुम्हंपि आहारेति, ण य माऊए किंचिवि पीले जनयति, खीपुमो वा परम्परगात्रसंम्पर्शात् पुष्टिर्भवति, न च तयोः पीडा भवति, जहा अंबस्म य णियस्म य, णिवावयवा अंबमणुपविसित्ताण दूसेति, " य णिवस्स पीडा भवति, जेण | बर्द्धते णिवः, एसोऽवि वणस्सइकायिको सक्खो तासिं पुढवीण सिणेहमापिवेइ, ण य तेसि पीडं जणपति, कदायि पीडं जणयति | असमाणवण्णगंधरसस्पर्शात् , एवं उपवजमाणाण आहारो भवति ता, परिवड़माणा पुण परिवड्यंने जीना आहारेति पुढविशरीरं जाव शरीरसनिकृष्टं आउकार्यपि अवलिक्खं भोमं वा, भोमं भूमीतो उभिदिय जातो, पाणितं जं भुमं चेव भूमित्थं, वहतमत्रहंतगी वा, तेउच्छरादिवाओ भूमिखलणाओ वा आगामाओ वा, वणस्मई परोप्परं मूला संमत्ता, जहा अंवस्म, तह काउगोकरिममाणा | पुरिसादि, नागार्जुनीयास्तु अवरं च णं असंबढे पुढविसरीर जाब पाणाविधाणं तमथावगणं अचित्तं कुचंति जंतयो, पुन्यविउ IN/चेच जीवेणं जीवमहगतं आहारत्ताए गेण्हंति, तपि जया मरीरत्ताए परिणामेति तदा अचेतनीकरोति, कथं या अणोण जीवेण | |३८१॥
६९९]
[396]