________________
आगम
(०२)
प्रत सूत्रांक
[ ४४-६३]
दीप
अनुक्रम
[६७५
६९९]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], निर्युक्तिः [१६९-१७८ ], मूलं [४४-६३] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
वनस्पतिः
श्रीफनागपूर्णिः ॥२८॥
यंत्र तस्य वीजं तंत्रोत्पते प्रमयः ॥१॥" तथा यथा प्रतिचन्द्रकस्य दिक्षु समुद्भवः स चैकन दृश्यते, प्रतिमुखस्य वाऽऽदर्शके प्रतिभो दृश्यते एत एवं तदुक्तं भवति या हि यत्र यस्य योनिः सा तत्रैव सम्भवति, पुढ विवक्रमत्ति, केसिंचि आलावगो चैव एस पत्थि, जेसिपि अस्थि तेसिपि उक्तार्थ एव तस्सग्रहणेन, तहावि विसेसो बुच्चति, जहा तंतुजोणिओ पडो तंतुमय इत्यर्थः कारणान्तरितः क्रियमाणो तंतुष्वेव भवति, न देशान्तराभ्यां हियते वा, वृक्षस्त्वेवं न चैवं कथमिति १, उच्यतेकोई सामल पुढ विकाईए पुरेक्खडो पुढविकायसरीर विप्पजहाय तंमि चैत्र देशे सशरीरे अण्णेसु वा तत्संनिकृष्टपुढविकायिएस रुक्ता विहृति, तत्थ कायांतरसंक्रमे कमोघे पति, अण्णो पुण देशांतरातो सकायातो वा परकायातो वा आगम्म रुक्खत्ताए
मति तोणिया तस्वभावा, तन्त्रकमत्ति तं चैव जोणियमिति, जहा जा जस्स जोगी सो तम्मि चैव संभवति, णष्णत्य यथा पापानात् सुवर्ण जायते, न सर्वस्मात् पाषाणात् जायत इति, एवं पुढविजोणिओ पुढविसंभवो पुढविवकमो य ण सन्याओ पुढवीओ जायते, कथं पुत्र भूमीय उस्सरिछे पत्थरोवरि वा णो जायते ?, तोणियगणेण तु सन्त्रमेतं परिहरितं गहियं च भवति, कम्प्रोवगा कम्मजोगा भवति, जो जस्स जोगो भवति सो तस्स उनजोगी बुच्चति, यथा रूपवाने दार उपजीवनीयो, सो रुवेण कुलेण शीलेण य तीसे एवंगुणजातीयाए दारियाए, दारिकाए चैव दारको, सोऽवि एतस्य उपयोगो, एवं तेहिं तन्विधाई कम्माई कताई रुवखारोह अनिलगाई जेसिं रुक्खाण हउवइक भवति, तहा मंडगमध्ये किंचि जं जिरह तं उबक, सिणेहस्स वा तेल्लस्स या वयस्सना, मरमाणं अणोवड़कं, तहा आढगः प्रमाणो घटः, आढगप्रमाणस्यैव मेयस्य द्रव्यस्येतरस्य वा उपयोगो, पत्रपुष्कफलादिलक्षणव्यतिरिकानां ण तेसिं अण्णपुढविकाइयादिशरीरेणोवयोगो, कम्मणिदाणति णियाणं हेतुः कारणमित्य
[395]
||३८० ॥