________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति: [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
वनस्पतिः
प्रत सूत्रांक | [४४-६३]
श्रीसूत्रक- ताजचूणिः
दीप
अनुक्रम [६७५६९९]
आहारेति, एवं वेउब्वियं, आहारगसरीरेणं पुण णियमा आहारगोचेव, बुत्तो आहारो । इदाणि परिण्णा जहा सत्थपरि- णाए भणिता णिक्खेबे, सुत्ताणुगमे सुत्-सुअं मे आउसंतेणं० (सूत्रं ४४) इह खल आहारपरिष्णा तस्स णं अयमट्ठोइह खलु | पाईणं वा ४ पण्णवगदिसाओ पडुच्च, सयाओत्ति सब्बाओवि दिमाओ उर्छ अधो अगहिताओ, सब्यातित्ति सव्वसंसेवेण चत्तारि वीजकाया, बीजमेव कायो बीजं इत्यर्थः, तंजहा-अग्गं बीजाणि जेसिं तिलमादीणं सालिकलमअतसिमादीयावि, तणा, अग्गं बीजं | जेसिं या अग्गलता सप्पंति पर होंति वा ते अग्गं वीजा, मूलबीजाचा अल्लगमादी, पोरु उल्छुगमादी, खंधवीजा सल्लइमादी, तदंत नागार्जुनीयास्तु 'वणस्सइकाइयाणं पंचविहा वीजवकंती एवमाहिजइ-तंजहा-अग्गमूलपोरुक्खंधीयरुहा छटावि एगेंदिया | समुच्छिमा बीया जायते' जहा उद्दावणे दड़े समाणे णाणाविधाणि हरिताणि संमुच्छंति, पउमीणीसो वा नबए तलाए संमुच्छंति, | पुराणेवि कथयि पुथ्वं ण होतुं पच्छा संमुळंति, उक्तं हि-'पभं च राजहंमाश्च' 'तेसिं च णं अहाबीजेणं'ति ययस यी तत्र | तदेव प्रसूयते यथा शालिपीजे शाल्यडरो जायते, न कोद्रवादयः, अथवाऽवकागेन जं जत्थ खेते जायते, यथा सुमजितकेदारपल्लवे प्रावृट्काले शालिर्जायते यथा शालीवीजे शाल्यंकुरः, पापाणोपरि नोप्यते न वा उत्तोऽपि जायते, अथवा भूम्यम्बुकालाका| शवीजसंयोगो गृहाते, अथावकाशग्रहणण०, एगतिया एगे ण सव्वे, जेऽवि वणस्ततिकाये तेऽपि रुक्खा उम्मजणबद्भणा, सेसाओ अपुढविजोणिया, पृथग् वियोनिउँपां, उत्पत्तिः आधारः प्रसूतियोंनिरित्यर्थः, यु मिश्रणे, यौतीति योनिः, मिश्रभावमापद्यन्त इत्यर्थः, कार्मणसरीर वा, जीवो वृक्षभावपुरस्कृतः, या च प्रसूतिः क्षमाभूमिमंतरेण न प्रसूयते सो पुढविजोणियो भवति, जहा जलं न जायते, जत्थ जस्स जोणी सो तत्थेव संभवति पंकजयत् बीजाकुरवद्वा, उक्तं च-"कुसुमपुरोप्ले बीजे मथुरायां नाङ्कुरः समुद्भवति ।
।।३७९॥
[394]