________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति: [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
आहार
भेदाः
प्रत
श्रीसूत्रकसूत्रांक |
ताङ्गचूर्णिः [४४-६३] ॥३७८॥
दीप अनुक्रम [६७५६९९]
EPHANISTERDINMandalaa
संखेजगवासाउआणं अणियो, तयाइ फासेणंति वुत्तं । इदाणि पक्खेवगाहारस्स बक्खाणं, तेनोच्यते-एगिदियणारगाणं देवाणं चेच णत्थि पक्खेयो । सेसाणं पक्खेबो संसारत्थाण जीवाणं ॥१७३॥ सेसाणेगिदियवजाणं ओरालियसरीरीणं जेसि जिभिदियमस्थि ते पक्खेवाहारा, एके त्वाचार्या एतदेव त्रिविधं आहारं अन्यथा युवते, तंजहा-पक्खेवाहारः ओयाहार- लोमाहार इति त्रयः, जिहेन्द्रियेन लभ्यते स्थूलशरीरे प्रक्षिप्यते सो पक्खेवाहारो, यो घाणदर्शनश्रवणरुपलभ्यते धातोः परिणाम्यते ओजाहारो, या स्पर्शनोपलभ्यते धातोः परिणाम्यते स लोमाहारः, वुत्तो आहारो, अप्पाहारगा बहुआहारगा य इदाणि वत्तव्ययाजे जत्तियं वा
कालं आहारगा भवति, कालं ताव भणति-एकं च दो व समए तिषिण व समए मुहुत्तमद्धं वा । सादीमणादिमणिहणं । वा कालमणाहारगा जीवा ।।१७४|| बुत्तो कालो गाथासिद्ध एव ।। इदाणिं अणाहारगा चुर्षति ते दुविधा, छउमस्था केवली
य, तत्थ छउमत्था अणाहारगा-एकं च दो व समए केवलिपरिवजिया अणाहारा | मंथंमि दोणि लोगे य पूरिते तिन्नि समया तु 'एगं च दोव समए'त्ति विगहगतीए, केवली अणाहारा दुविधा--सिद्धकेवली अणाहारा भवत्थकेवलिअणाहारा, भवत्थकेवलिअणाहारा दुविधा. तंजहा-सयोगि अयोगी०,मयोगिभवत्थकेवलिअणाहारा समुग्घातगता,ते पुण मंशूमि दोण्णि, मंथं पूरेंतो लोए भवति तइए समए, णियटुंतो पंचमसमए, लोग पूरेति चउत्थसमएत्ति तिसुवि अणाहारो, इदाणिं अजोगिभवस्थकेवलिअणाहारओ गाथासिद्धो चेव अंतोमुहुत्तं, सिद्धकेवलिअणाहारओवि गाथासिद्धी सादीयअणिधणो सिद्धअणाहारो, जोएण कम्मएणं आहारेती अर्णतरं जीवो। तेण परं मीसेणं जाब सरीरस्स पजत्ती (निष्फत्ती)॥१७७॥ उववजमाणा चेत्र सच्चबंधे कम्मगजोगेणं आहारेति, तो मीसेण जाय ओरालियसरीरपञ्जत्तीए पञ्जत्तो भवति, पच्छा ओरालिपमिस्मसरोरेण चेच
॥३७८॥
[393]