________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति: [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
आहारभेदाः
प्रत सूत्रांक | [४४-६३]
दीप अनुक्रम [६७५६९९]
श्रीक्षेत्रक- जम्हा वुत्त'चउहि ठायोहिं आहारसण्णा समुप्पञ्जति, तंजहा-ओमकोडताए छुधावेदणिजस्म कम्मरस उदएणं मतीए तदट्ठोव- ताङ्गचूणिः | गे' जम्हा उदयिकस्स, कुट्टे उदयीयस्स कर्मणः उदयात् आहारेति, केनलीणवि औदायिकपारिणामिको भावी इति, तम्हा सिद्धो, ॥३७७॥
भाषाहारो तिविहो-ओए लोमो अ पक्खेवे, एएस तिहाचि एकाए चेव गाथाए संखेववक्खाणं, तं०-'मरी रेणोयाहारो तयाइ P फासेण लोगआहारो।' पक्खेवो जं मरीरस्म पजत्तीए, पञ्जत्तओ वा आहारेति, जो ओयाहारो एतस्म बक्खाणं गाथाए पुण्यदेण| |तं०-ओयाद्दारा जीया सब्वे ॥१७२।। गाहा, आहारगअप्पजत्तगा, ओजत्ति सरीरं ओजाहारा-सरीराहारा कतरे?, सब्बे आहा
रगा, जे आहारति, ते पुण तत्ततेल्लसंपाणपक्खेब०, इस सरीरपञ्जत्तीए पाचगा वा पजप्पमाणावा, सरीरपजती पुण आहारपजत्तीए । | पजप्पमाणस्सेब, सब्यबंधे आढविय जाव मरीरपजत्तगस्स ओयाहारो होति, किं बुञ्चत्ते ?-ओयाहारा जीवा सव्वे आहारगा अप
अत्तगा उच्यन्ते, इंदियशाणुपाणुभासमणोपाचीहिं अपजत्ता, बुतं ओयाहारवक्खाणं, इदाणि लोमाहारस्स भवति, तयाइ फासेण ||य लोमाहारेति, एतस्स गाहापादस्म पुरिष्ठीर गाथाए पछिमद्धेण वक्खाणं-'पजत्तमा तु लोमे पक्खेवे होइ भयितब्बा' कतरीए
पञ्जत्तीए आढवेतुं ?, तत्थ नया घे पति फासिदियमित्यर्थः, जं उपहामितत्तो छायं गंतूण छायापोग्गलेहिं आसामति सव्वगात| लोमकुशणुपविद्वेर्हि, आमामति शीतवातेण वागादीपउक्खेवणगादीवातेण या, आससति पहायतो वा, एवमादि लोमाहारोत्ति, गम्मेवि लोमाहागे चेव, जेण पक्खेवाहार व आहारिआंतो आहारो, तेन चक्षुष्मता अम्येन वाण दीसति लोमाहारः लोप इच, लोपः अदर्शनमित्यर्थः, जे अदीसंता चोरा हरति ते लोमाहारा बुचंति, एसो पुण लोमाहारो णिश्चमेव भाति अनाभोगणित्तितो आभोगणिवचितोवा, पक्खेवाहारो पुण भाइजति, का भयणा?, कदाइ आहारे जहा उत्तरा कुरा अट्टमेण भत्तकालेण पक्खेवमाहारमाहारेति
1३७७॥ .
[392]