________________
आगम
(०२)
प्रत
सूत्रांक
[४४-६३]
दीप
अनुक्रम
[६७५
६९९]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [ ३ ], उद्देशक [ - ], निर्युक्ति: [ १६९-१७८ ], मूलं [४४-६३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
配
श्रीसूत्र
ताङ्गचूर्णि
॥३७६॥
एसो खलु दवे सचित्त ॥ १७० ॥ गाहा, दव्वाणि आहारेति दव्याहारो, सो तिविहो- सचित्तादि ३, सचित्तो छन्विधो-पुढ विजो पुढविकाईयादि, पुढवी लोणमादी अपि कर्द्दममपि कर्दमपिंडादानं च, आउक्काओ सचित्तो भोमतलागादि अंतरिक्खो य, ते काओ सचितो आहारो इहगपागादिसु, महंतेसु अ अग्गिट्ठाणेसु अ अग्गिमूसगा संमुच्छंति, ते तं चैव सचित्तं अग्गिमाहारेंति, सेसा मणूयादयो ण तरति जलगाणं सचितं अग्गिमाहारेतुं, उक्तं हि - 'एको नास्ति अवक्तव्यस्याप्रेरनास्थान मित्रवत् ', लोमाहारो पुण तेसिं होत हेमंते सीतेचि तावेंताणं, सो पुण जो अग्गीओ प्रकाशः प्रतापः सो सचित्तोत्ति वा, सचित्तं ते पुण नियमा आहारति जीवा, जेण सीतेण खुणखुणंतो अद्धमत ओचि आसासति, जहा मुच्छितो पाणिएण, बाउक्काओ लोमाहारो सीयलएण वातेण अप्पाञ्जति, वणस्सती कन्दमूलादी, तसा अंडके जीवंते चैव सध्या गस्संति, मणूमावि के छुडाईता जीवंतिया चेव मंदुकडिविया, एवं अचित्तो मीसओ अवि भासितव्यो वरिपवर) अग्गी अचित्तो भणितच्यो, अथ 'भंते! ओदणे ओदण कुम्मासे० ' भणितों दन्नाहारो, खेत्ताहारो जो जस्स नगग्स्स आहारो, आहार्यत इत्याहारः विसओ आहागेचि बुधति, जहा मधुराहारो खेडाहारो यस्सो व स्नेहोदनादि, इदाणि भावाहारो, तेसिं चेव सचित्ताचित्तमीसगाणं दव्वाणं जे वण्णाइगो ते बुद्धीए वीसुं २ काऊन आहारिमाणो भावाहारो भवति, तत्थवि कडुकमा विलमधुररमादि जिम्मिदियविसयोतिकाऊण प्रायेण घेण्पति, उक्तं हि राइमतेभावतो तिने वा जाब मधुरे वा, इतरेऽपि चानुपंगेण उक्तं हि 'जडो जं वा तं' मृदुविशदचापढ्यौदनः प्रशस्यते, शीतोदकेन प्रशस्यते, शीतोदकं तु प्रशस्यते, एवं तावद्भावाहारो द्रव्याश्रय उक्तः, इदाणि जो आहारेति आहारओ तमाश्रित्य भाव उच्यतेसब्बो आहारेन्तो उदयस्य भावस्स आहारेति कयरस्स उदया, वेअणिजस्म कम्मस्स उदपणं, 'पंचेव आणुपुवीए'
[391]
आहारनिक्षेपः
॥३७६ ॥