________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक [१७-४३]
दीप अनुक्रम [६४८
६७४]
श्रीसूत्र- जतो आयरक्खिओ भवति आत्मवान् , लोकेऽपि वेद्यते, अरखंतो अनात्मवान् , अथवा अप्पएण से अट्ठो आयट्ठी, अप्पणो हितो.आहार
निक्षेपः नाचूणिः | इह परत्थ य लोए, चोरादी दोसुवि लोपसु अप्पणो अहितो, अप्पगुत्ता ण परपचएण लोगपंचिणिमित्तं आत्मनैव संजमजोए
॥३७५|| जुंजंति, ण परपञ्च य९, सयमेव परकर्मिति, केइ पुण भणंति-'ईश्चरात्संप्रवर्नत, निवत तथेश्वरात् । सर्वभावास्तथाभावाः, पुरुषः ३ अध्य
| स्थास्नुन विद्यते ॥१॥' 'सर्वे भाषा तथाभावाः' एतच आयपरकमगहणेण परिहृतं भवति, एवं प्रकृतिकालस्वभावानामपि आतपरकमगहणेण पडिसेधो कतो भवति, अप्पाणं रक्खेतो आयरक्खतो भवति, आताणुरक्खितो वा अनु पश्चाद्रावे किरियाट्ठाणसेविणो, तेण अधम्मफलेण दुक्खेण संपयुत्ते कंपिजमाणे दटुं जस्से कंपो भवति से आताणुकंपए, परमात्मानं वाऽनुकम्पमानः, आत्मना ह्यात्मानमनुकम्पते, तदनुकम्पते तदनुग्रहात , आतणिप्फेडए अचाणं संसारचारमा णिप्फेडिति, अत्ताणं णाणादीहि गुणेहि णिप्फेडंति आतणिप्फेडए, अत्ताणमेव पडिसाहरेखासित्ति वेमि किरियाहाणेहिंतो पडिसाहरति २ चा अकिरियं ठावे ।। ॥ इति द्वितीयश्रुतस्कन्धे द्वितीयाध्ययनं क्रियास्थानाख्यं समाप्तम् ।।
___अज्झयणामिसम्बन्धो-तेण मिक्खुणा कम्मक्खयसमुट्ठितेण किरियाट्ठाणविवजएण तेरसमकिरियाट्ठाणासेविणा आहारगुत्तेण PA भवितव्यं, वक्ष्यति-'आहारगुत्ते समिते सहिए सदा जएजासित्तिवेमि,' जो फासुगाहारो सो आहारगुत्तो भवति, तत्र उच्यते
केयि जीवा सचिचाहारति, को वा किमाहारेति ?, एतेणामिसंबन्धेन ततियमझयणमायातं आहारपरिणा, फासुगाहारो सो आहारगुत्तो भवति. चत्तारि अणुओगदारा, पुवाणुपुबीए ततियं पच्छाणुपुनीए पंचम अणाणुपुब्धीए एगादिमत्तगच्छगता जाप ३, णामणिफणे आहारपरिणा, आहारो णिक्खिवितव्यो परिष्णाए य, आहारणिक्खेयो पंचहा-णामं ठवणा ॥१६९।। गाहा, ॥३७५॥
HAN
| अथ द्वितिय्-श्रुतस्कन्धस्य तृतियं अध्ययनं आरभ्यते
[390]