________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक [१७-४३]
आहार
निक्षेप
॥३७४||
दीप
अनुक्रम [६४८६७४]
श्रीसत्रक- सहजातरूपे, यद्यत्र रागे प्रणयोऽभविष्यत् ॥१॥ सम्वेसि जीवाणं एत्थ सुहदुक्खे तुल्ले सम्यक् अवसरणमिति तुल्योऽर्थः, ण ताङ्गचूर्णिः
कत्थइ सुमई, पत्तेयं तुला, एकैकं प्रति प्रत्येकं, प्रत्येकमिति एकेकस्त जीवस्स तुला, सुहग्रियाणां दुःखोद्वेगिणां च, तहेव एक्केकपमाणं समोसरणं च कीरति, एष दृष्टान्तः अयमर्थोपनयः, तत्थ जे ते समणमाहणा एतं सुहृदुक्खं तुल्लं, अत्तपरगति तुल्लमजाणंता भणति-सव्वे पाणा हंतव्या० उदवेतब्वा, कहं च णं भंते । हतब्या?, उच्यते-उद्देसिकादि अनुजानते तेहिं सम्वेहिं पाणा इंतचा
उबद्दवेतब्वा हि अणुण्णाता भवंति, उक्तं हि-तमथावराण.' तम्हा उद्देसियाणं भुजो, अथैपामेवोदेशिकादि अनुमन्यमानानांच DD को दोपः ?, उच्यते, अनिर्मोक्षः, अमुच्यमानाश्च चातुरंते संसारकंतारे आगच्छति छेदाए, यथा ग्रामाय गच्छति, एवं आगंतारो,
देसच्छेदो हत्यच्छेदादि, मब्बच्छेदो सीमादि, जाव कलंकलिभावभागिणो भविस्संति । किंचान्यत-चहणं नज्जणाणं जाव आभागीभविस्संति, अणादीयं च णं जाव अणुपरियट्टिस्संति, ते णो सिजिझस्संति, जेसिं तुल्ला जे पुण अत्तोवमेण सधजीवेहिं तुल्ला सुहदुस्खतुल्ला, णस्थि तहा माणं सरणं, पत्तेयं तुल्ला ३ एवं मण्णमाणातत्थ जे ते समणा मारणा एबमाइक्खंति सव्वे पाणान इतन्या तचाईता, एवं उद्देशिकादिविवक्षिणो ते णो आगंतुगा च्छेदाए, तं चेव पडिलोमं जाव सयदुक्खाण अंतं करेस्संति । भणियाणि किरियाहाणाणि, एत्थ पुण पडिसमणेणं कीरति-इरियावहियायचा वारस किरियाट्ठाणा अधम्मपक्खेऽणुवममे समोतारिजंति, तेण बुश्चति-इचेतेसु वारससु किरियाहाणेसु चट्टमाणा जीवा (सूत्रं ४३), अतीतकाले गोवि सिझसुत्ति, संपयं काले णोवि सिज्झति, एवं अणागते णोवि सिज्झिस्संति, तेरसमे किरियाहाणे यमाणा सिझंसु इचाइ, एवं सो भिक्खू जो पोंडरीए वृत्तो किरियाट्ठाणवाभो अधम्मपक्सअणुवसमत्राओ य किरियाद्वाण सेवी धम्मपक्खट्ठितो उसनो आयट्ठी जो अप्पाणं रक्खति
॥३७४॥
[389]