________________
आगम
(०२)
प्रत सूत्रांक [१७-४३]
दीप अनुक्रम [६४८६७४]
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
DI श्रीमत्रक- लब्भतित्ति उपविट्ठा जाब पुरिसो सागणियाणं इंगालाणं हिलिहिलेन्ताणं पाति, पतंति तस्यामिति पात्री-कुमिया लोहमयी ताम्र- आहार
निक्षेपः [गचूर्णिः मयी या, सा छुर्भतेहिं चेव अंगारेहि तलिणतणेण अग्गितुल्लतला भाति, तं अयोमएण संडासएण गहाय जेणेव ते पावाइया ॥३७३| तेणेव उवागच्छति, ते पावातिए एवं पदासी-हंभो पावाइया! आदिकरा धम्माण इमं सागणिं पाति मुटुत्तं २, यीप्सेणेफेक भणति,
मुहुत्तमेतं धरेह, णो संडासरण घेत्तुं अण्णस्स हत्थे दातव्या, पविहिता णो अग्गिभग विजाए आदिचमतेहिं अग्गी थंमिजइ, | मावम्मियवेयावडिएण पासंडियस्म थमेति, परपासंडितस्सवि परिचएण थंभेइ, उज्जुकडा दन्बुजुगा उज्जुगा, पडिवाडिए ठिता। भवेजहत्ति, णियगं २ धन्म पडिवण्णा सत्यलोपनेत्यर्थः, अमायं कुव्यमाणा, वक्ष्यति माया अग्गिथंभणादि, णिकायणं पडिवण्णा | णिकायपडिवण्णा सबहसाविता इत्यर्थः, सबहेहिं पंच महापातगा गोभणिरिसिभ्रूणगामादीहि, एवं ताव तित्थगरा तस्सीसा चेव महापातगाहि, सब्यधा खसमयसिद्ध्या च खतीर्थकराणा पाएसु इति बुच्चा-एवं णिकाएतुं तेसिं पावातियाणं तं पाति सइंगालं. संडासेण णिसरति, नागार्जुनीयास्तु 'अओमएण संडासएण गहाय इंगाले णिसरति, तते गं ते पावातिया आदिकरा धम्माणं | मा डज्झीहामोत्तिकाउं पाणि पडिसाहरति, ततेणं से पुरिसे ते पावातिए एवं वदासी-हंभो पावादिया! आदिकरा कम्हा पाणि णो | पसारेह ?, ते भणंति-पाणी डोज, सो भणति-जिणवयणाकोविदा! पाणिमि दड़े किं भवति, ते भीता भणति-दुक्खं भवति, | सो पडिभणइ-इमं दुक्खं भवति, जति अ दुक्खं मण्णमाणा पाणी ण पसारेह, णणु अत्ताणुमाणेण येव एस तुलत्ति, समभारा जहा
एकतो २ णयति, एवं जहा तुझं दुक्खं ण पियं एवं सधजीवाणं दुक्खमणिटुं, पमाणमिति तुझेन पमाणं, साक्षिण इत्यर्थः, | जह कस्सइ सुहमणिई, दुक्खं वा पियं, उक्तं हि-'वस्त्रादिमिश्वेदिह नामावेष्यन् , प्रच्छादितः काममसौ भ्रमोऽयं । त्वमेव साक्षी | ॥३७३||
[388]