________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
अहिंसा
श्रीस्त्रक- ताङ्गचूर्णिः ॥३७२||
स्थापना
प्रत सूत्रांक [१७-४३]
दीप अनुक्रम [६४८
तीर्थकराः कपिलादयः सावए लवंति, तच्छिष्याश्च पारम्यर्येण मिथ्यादर्शनानुभावादेव तेविलवंति सार्वति साबइत्तारो यावदद्यापि विपयानुकूलं धम्म देशमाणाः, उक्तं हि-"भवत्रीज०" जह 'गन्तुमशक्नुवन्नुवास' तथा 'निरवग्रहमुक्त' तथा बहुएहि अभिसेएणं, आह-कथं तानि तिणि मयाणि तिसहाणि मिच्छावादीणि ?, उच्यते, ये हिंसागुपदिशति, ण हु तेण मोक्खो भवति, ते तावत् अवत्थु चेव, जेयि मोक्खवादी अहम्मं पसंसंति मोक्खस्स पढमगंति, यथा सांख्याणां पञ्च यमाः शाक्यानामपि दश कुशलाः कर्मपथाः, तत्राहिंसा मान्या, न चाहिंसा तेषां गरियो धर्मसाधनं, कथं ?, सांख्यानां तावज्ज्ञानादेव मोक्षा, आह हि-'एवं तव. भापा' वैशेषिकानामपि 'अभिसेचनोपयासब्रह्मचर्यगुरुकुलवासप्रस्थादानयज्ञादिनक्षत्रमन्त्रकालनियमा दृष्टा' तत्र तत्र हिंसव, " वैदिकानां न गरीयसी यज्ञोपदेशात्, उक्तं हि 'ध्रुवं प्राणिवधो यज्ञे' शाक्यानामपि सत्यं गरीयो धर्ममाधनं, कथं ?, कोऽपि मिक्खुएहि भणितो-सिक्खावतं गेण्ह, तेण मुसाबादवजाई गहिआइ, ते घेत्तुं च भंजति, भंजतो वुत्तो-कीस भंजसि ?, सो भणति मुसाबादवेरमणं मए ण गहितं, तएणं सव्वं अलियं चेय, एवं तेसिं अहिंसा सीलंगा, कथं कृत्वा ?, सकलप्तच्चादिति हेतुः, ते चेय । पावादिया अप्पाणुमाषण दिटुंतों कीरति । ते सव्वे पावाउचा०(सूत्रं ४२),प्रबदनशीला: प्रा० आदिकरा धम्माण, असम्भावपटुवणाए एतेसि तित्थगराणं तच्छासनप्रतिपन्ना वा, णाणापण्णा जाय णाणारंभा, अधाभावेन केणइ कारणेण धम्मपरिक्षण ट्ठवणावावारेण अगामण्णाई धम्मसाधनाई भणिल्लियाई, भणमाणा अहिंसमवमणमाणा अणिजएण चेव करणएण अहेतुकामेण एगहा, मेलेतुं भणिता, मंडलिबंधं काउं चिट्ठा, जहा दोणि बाहाओ आकुंचिताओ, अग्नहत्थेहि मेल्लिताशो यथा भवंति, लोए अ व मंडलंति चुञ्चति, मंडलयाहाई मंडलवाहाए व, तेसि मंडलिआए जहा परिणसणाए ते चेय णिवेसिता, एते विचिन्तेति कूरो
६७४]
॥३७२॥
[387]