________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति: [१६९-१७८], मूलं [४४-६३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक | [४४-६३]
श्रीसूत्रकतागचूर्णिः ॥३८३||
दीप
अनुक्रम [६७५६९९]
| तहा सुरूवा दुरूवा थिरसंघयणा दुबलसंघयणा इत्यर्थः, अप्रकाशवदप्रकाशत्वेन रसवीर्यविमागं तत भेदार बहवो विभावयि-D वनस्पतिः तव्याः, विविधपद्गलापि विकुर्विता ते जीवा इति, केषांचिद् न जीवाः वानस्पत्याः तत्प्रतिपेधार्थमुच्यते--ते जीवा कम्मा, कथं | जीवा ?, कुञ्जनात्संरोहादकुरात् आपदाहारकाच, कम्मो वणस्सति बणस्मतिणामस्म कम्मस्सोदएण, न त्वीश्वरसृष्टाः अदृष्टेन वा द्रव्याणि वेत्यादि, एस ताव पुढविजोणिओ रुम्यो वुत्तो, इदाणि मि चेव पुढविजोगिए रुक्खे अण्णो रुक्खत्ताए बकमति| अथावरं पुरवायं० (सूत्रं ४६), अथेत्यनन्तरे अथावर पूर्वमाख्यातं, गणधरो सीसाणं अक्खाति, तित्थगरेण अक्खातंति, अत्यनन्तर्ये पुनर्विशेपणे, आड्न मर्यादाभिविध्योः ख्या प्रकथने, पुनः आख्यायते, घोषवत्स्सम्परतः ख्यादेशे कृते पुनराख्यातं भवति, तस्सेव रुक्खस्म किंचिदन्यदाख्यातं, इहेगतिया सत्ता रुक्खजोणिया, कतरेति !, पुढविजोगिएसु रुक्खेसु जो एते आदिजीवा पुढविजोणिएसु रुक्खेसु रुक्खत्ताए वकता तेसु चेव अविभिन्नेसु मूलादिसहितत्वेन तमेव रुक्ख परिवहयमाणा रुक्खत्ताए विउति, सेसं तथैव जाच भवतित्ति मक्खातं, किं तं पुरा अक्खातं पुनर्वा आख्यातं १, एम ताव रुक्खो अविसिट्टो वुत्तो, पढमो। | पुढविजोणिओ रुक्खो, वितिओ पुढविजोणिओ रुक्खाओ तन्निश्रयोत्पद्यते, ततिओ रुक्ख जोणिो रुक्खो, यदुक्तं भवति| योऽसावायनिश्रयोत्पन्नः तस्यैव निश्रया जातः, अत्र च अनवस्था न नोदनीया, तृतीय एव वृक्षः प्रकारे, स चैपामेव भागत् , | एते तिनि सुत्तदंडगा, चतुर्थस्तु तृतीयवृक्षमूलादिनिवेशप्रतिपादकः, एवमव्याकुलेन चेतसा पर्यालोच्य सूत्रदण्डकाः अन्यत्रापि
नेतव्याः, एवमनयैव भंग्या अज्झारुहेण चत्तारि दण्डकाः, साधारणानामेक एव दण्डका, तेषु येऽन्ये उत्पधन्ते तेषां विभापाभावः, | रुक्खेहिं रुक्खजोणिए, मलेहिं जाव हरितेहिंवि तिषिण, अत्र द्वितीयतृतीयावेकमेवेतिकृत्वा चतुर्थसूत्रदण्डकाभावः, अफायिकानां ॥३८३॥
[398]