________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक |
श्रीयत्रक-
| तान्चूर्णिः [१७-४३]|: ॥३६१
दीप अनुक्रम [६४८६७४]
कण्हपक्खिया, आगमिस्साणं, तित्थमगणं, तस्थ णरगतो उपवढे समाणो जइ कहापि माणुस्सं लभति तत्थवि दुल्लहबोधिए यावि | साचभवति, तस्म डायस्स इस्सरियट्ठाणस्स, उद्विना णाम पधज्जाममुट्ठाण ममुट्ठिया, परे पासंडिया, तम्हा अभिज्झा लोभो प्रार्थ- साधुपक्षी नेत्यनान्तरं, अणुद्विता गिहि एव, असव्वदुक्खपहीणमग्गे एगंतमिच्छेत्ति एगंतमिच्छादिट्ठी परिग्गही, असोभे णाम असाह ।। पढमस्स अधम्मपावस्स विभंगे आहिते (सूत्रं ३३) अहावरे दोचस्स धम्मपक्खस्स एवमाहिति (सूत्रं ३४) एवं तावत् अधम्मपक्खो चुत्तो, छायातपयत् शीतोष्णवह जीवितमरणवत् सुखदुःखवद्वा, तत्प्रसिद्धये इदमुच्यते-से बेमि पाइणं | वा संतेगतिया मणुस्सा भवंति, तंजहा-आयरिया वेगे, तेसिं च णं खेत्तवत्थूणि सो चेव पौडरीयगमओ जाव सब्बदुक्खाए परिनिम्बुडेत्ति वेमि, एस ठाणे आरिए केवले जाव साध , दोचस्स ठाणस्स विभंग एवमाहिए।
अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिजति (सूत्रं ३५), अधम्मपक्खेण धम्मपक्खे संजुत्तो मीस| गपक्खो भवति, नत्राधर्मो भूयानितिकृत्वा अधर्मपक्ख एव भवति, रिणे देशे वर्पनिपातवत् , अभिनवे वा पित्तोदये शर्कराक्षीर
पानवत् अमेज्म(सुद्ध)रसभाविते वा द्रव्ये क्षीरप्रपातवत् , एवं ताबन्मिथ्यादर्शनोपहतान्तरात्मानः यद्यपि किंचिद्विरमन्ते तथापि | मिथ्यादर्शनभूयस्त्वात् अविरतिभूयस्लाम धर्माननुबन्धाच अधर्मपक्ष एव भवति, जाव एलमूलचाए पञ्चायति, एस ठाणे अणारिए | जान असाधू , एस खलु तचस्स मीसगस्स अधम्मपक्खस्स विभंगे आहिते ॥
अहावरे पढमस्स अधम्मपक्वस्स विभंगे एवमाहिते (सूत्रं ३६), अथाह-दट्ठप्रयोजनानामप्रयोगः', उच्यते, मत्यं, किन्तु यदत्र नापदिष्टं तदिहोच्यते, अधम्मपक्खे मीसओ य, उकं हि-'पुब्बभणितं तु इह विशेषोपलम्मो द्रष्टव्यः, कथं ?, ॥३६१॥
[376]