________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
असाधुगृहिपक्षा
॥३६२॥
दीप
प्रत
श्रीमत्रक- स एवाधर्मो बहुप्रकारः अपदिश्यते, तकारणं कार्य वा, अधर्मफलं नरको एसत्ति, तत्र च पार्षडमिश्रा अधार्मिका उक्ता इह गृहस्थायेव सूत्रांक | वाङ्गणिः प्रायेणोच्यन्ते, अधार्मिकाणि कर्माणि प्रलोकयन्तीत्यतः अधम्मपलोइणो, रलयोरैक्यमिति, तत्रैव चामिकेषु कर्मसु रज्जंति [१७-४३]
इति अधर्मपलज्जना 'जे रत्तए से लत्तए' बापकत्वात् , अधर्मसमुदायाचारात् अधर्मवित्तित्तिकट्टु वृत्यर्थमेव, हण छिन्द, हणचि कसलतादीहि, छिन्दनि कण्णणासोटुसीसादीणि, सोमपोट्टाई किंतति, बज्झे, जम्हा रौद्रा, आसुरा रौद्राणि हिंसादीनि कर्माणि
करेंति रौद्राः, क्षुद्रो णाम असज्जनमहायो सोऽगिण मुंचति, असमीक्षितकारी साहस्सिओ, ण च मारेमाणस्स विकतीयाणस्स, अनुक्रम
णीलीरागरसेव णीलीए, एवं तस्म महिसमादी मत्ताणि, लोहियलित्ता पाणिनि लोहितपाणी, उक्तं च 'कुच कुंच कौटिल्ये [६४८
उद्भायोलभावेषु, ईपन कुंचनं आकुंचनं, जहा कोइ किंचि मूलाई भज्जति, एत्थ कोइ मानोन्मानविचक्षणः तिष्ठति, सो जाणति ६७४]
La मा मब्बं छिज्जंतं इमं दटुं आइक्खिस्सति एतस्स, राउले वा कहहित्ति तो उत्कंचेऊण अच्छति नाव सो बोलेइ, वंचु प्रलम्भने,
बंचनं जहा अभयो धम्मच्छलेण वंचितो पजोतस्स संतियाहिं गणिआहि, मृगोऽपि मीतेण बंचिनति, अधिका कृतिनिकृतिः अत्युपचार इत्यर्थः, यथाप्रवृत्तस्योपचारात् तस्य निवृत्तिः, तथा अत्युपचारोऽपि दुष्टलक्षणमेव, जहा कत्तिओ सेट्ठी रायाणपण अत्युपचारेण गहितो, जं अलियं अगल बंजुल धम्मज्झयसीले सद्धिलक्खेहिं वीसंभकरणमधिकच्छलेहिं तं बात णिगडिति, देमभाषादिविपर्ययकरणं कपट, जहा आसाढभूतिणां आयरियउवज्झायसंघाड इल्लगाण अप्पणो य चचारि मोदगाणि, कालित्ता कूडकबडमेवं लोकसिद्धत्वाञ्च यथा कूटकापिणं कटमाणमिति, सातिपयोगवहला शोभाविशेषः सातिशयः न्यूनगुणानुभावस्य द्रव्यस्य यः सातिशयेण द्रव्येण सह संयोगः क्रियते सो सातिसंपयोगो, अगुणवतश्च गुणानुशंसनं अगुणानां च गुणव
BATTIRMALEESHARA
३६२॥
[377]