________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
अधर्मपक्षः
प्रत सूत्रांक | [१७-४३]
श्रीमन क- ॥३६०॥
दीप
अनुक्रम [६४८
६७४]
साहणकाले सयणामणाणिति, यो वा यस्याभीष्टः कालविभागः, क्रीडा वेनराणां, विद्यते सो पुव्यो पुब्बण्हे अवरण्हे पहाते कय- बलिकम्मे-अगणियं करेंति कुलदेवतादी काउं, आसीन्भयजोहारो, लोणादीणि च डहंति, मंगलाणि सिद्धत्थयाहरयालियादीणि से करेंति, सुवण्णमादीणि च छिति, पायच्छित्तं दुस्सुविणगपडियातणिमित्तं धीयाराणं देति, सिरसि पहाते सिरहाईणि, ससीसो हाति, अविद्धिमाणि चूडामणिः गोवि सुषण्णण हेट्ठा पडिबज्झति, सुवण्णाभरणेसु प्रायेण मणीगो विजंति, कपितं घडितं, माला नक्खामालादि, मौली मउडो, सो पुण कमलमुकुलसंवुत्तो मउली बुच्चति, तिहिं सिहरएहि मउडो वुचति, चतुरसीहिं तिरीडं,' बग्यारियं लंबितं, ज्ञापकं 'आसत्त्वग्धारिय०' सोणि कडी, सोणिसुत्तगं कडिसुत्तकं, मालिनति, मलं सिरदामगंडादि, कलाति कलाची, कडाई मलगादीणि, पमतकूडाणिमा पासादे सत्तले वा, महउ चेव महतो, अक्खाणबद्धं गिजति, जह आडगं पवंचो. वा, तलगं ताडा, घणं लचगादी, णिरेत्तं वा, घणा वा मेहा, मेहा वेत्यर्थः, उरालाई-उरालाई, आस्यते अनेनेति आस्यक-मुखं तमेव क्रीडतं, 'अणारिय'ति अगाणि मिच्छादिट्टी अचरित्री देवोऽयं पुरिसो, ण मणुस्सो, परलोके जातो वसतित्ति वा तेण हरदेवो, देवसिणाएत्ति स्नातकः श्रेष्ठदेवत्वे वसति इन्द्रतुल्यः, जलजोवसोभित इव सरो, संपुप्फफलो वा वणसंडो तदर्थिभिः उपजीवणिजो, अण्णेवि णं बहनश्च ये ह्याश्रिता अपरिभूता भवंति, तदेवं णाणादीआयरिया, अभिमुखं क्रान्तं, कूरादीणि हिंसादीणि, अमिधूणे धूयतेऽनेन तासु तासु गतिषु वाताहिं इव रेणू, धुणे कम्मंतेत्ति, तेहिं हिंसादीहिं कम्मे हिं, अपं रक्खंतीति | आयरक्खों, दाहिणगामिएत्ति जे अतिक्रूरकम्मा भवसिद्धियावि ते प्रायेण दक्खिल्लेसु णरएसु वा मणुस्सेसु देवेसु य उववजंति, जस्स भवसिद्धीयस्स अबडो पोग्गलपरियट्टो सेसो अच्छति संसारस्स सुझपक्विओ, अधिए काहपक्खिए, अभवसिद्धिया सव्वे
॥३६०॥
लाvिadi
[375]