________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक | [१७-४३]
श्रीसूत्रकताजचूर्णिः ॥३५६||
अनुचरस्वादि
दीप
अनुक्रम [६४८६७४]
ण जीणेति, एवं ते जइपि मोक्ख कंखिया तहावि ण मोक्खं गच्छंति, ते अणारिया जवि खेलारिया तहावि णाणदंसणचरित्ताई पद्धच अणारिया, कालमासे कालं किया अण्णतरेसु वा जाब एलमूअत्ताए पञ्चायति, पासंडत्था, जे पुण गिहत्था एते लक्षणविज्जामते पति तिरिच्छंते, तिरिच्छे नाम अननुकूलं, ते जहाकम्मा णिचिट्ठा उववत्तारोवि गच्छंति, एवं ताव अणुवसमयपुवोपाएसु पासंडत्थाणं अधम्मपक्खो भणितो, इदाणि चेव अधम्मपक्खे गृहस्थी पाएण बुचति, सो एगतिओत्ति कोइ णिसंसो आतहेतुं वा जाव परिवारहेउँ वा अण्णं चा किंचि णिएल्लगं णिमाएचि निन्निऊणं, सो य असमत्यो गिहित, आह हि-"विवादश्च विचाहन, तृतीयं गृहकर्म वा। न शक्यमसहावेन, निःसर्तुमधनेन वा ॥१॥" सहवासोति सहवासो, सो पुण बासो एसो एकगो अमिल्लाओ वा किं करेंति', अदुवा अणुगामिओ अदुवा उवचरए जाव सोवागणिएत्ति, सूचनात्सूत्रमितिकृत्वा एवं एताणि संखेवेण सुत्ताई युत्ताई, एतेसिं इदाणिं सुत्तेण चेव वित्ती भण्णति, जहा बेतालिए, चत्तारि विणयसमाधिडाणा उच्चारेतुं पच्छा एकेकस्स विभासा, जहा वा उक्खित्तणाए संघाडेत्ति उच्चारेऊण पदाणि एकेकस्स अज्झयणं बुधति, दिविचाते सुत्ताणि भाणिऊण पच्छा सब्बो चेव दिविवातो, तेर्सि सुत्तपदाणं एतेण चेव वृत्तिभवति, जहा एगइओ आणुगामियभावं पडिसंधाय-अनुगच्छतीत्यानुगामिकः सो पडिचरतु अस्थि एतस्स किंचि हत्थए, पच्छा सोद्धिलाए पत्थिओ अहमितिकाउं गलागतॊऽन्यो वा तं अणुआगच्छति मग्गेण, सोवि चिंतेति-एतेण अहं गच्छामि, पच्छा बलावलेहि विसंमेऊण गविलए देसे गलगों करति वज्झियं खरगं, दोरं गले छोडं एगखेनेण चेव पाडेति, अणु सुत्तमत्तिओ पाहरे, सावेक्खं सलंगादिसु, णिरवेक्खं गीवाए अण्णस्थ वा देसे, से हता पडिपहाय दुता वेयणगं, खलंगादिसु छिदित्ता भिदित्ता सीसं लउडपहारेण, पोट्टे वा भल्छएण, उद्दावेत्ता मारेत्तु 'लुट छेदने'
॥३५६॥
[371]