________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चर्णि:
प्रत
सूत्रांक |
[१७-४३]
दीप
अनुक्रम [६४८६७४]
अधर्मपक्षः श्रीसूत्रकृत
- लुंपत्ति, जहा विविधा विलुत्ते सत्थे गामो य आहारेतित्ति, एवंप्रकारा नत्थ आहारवृत्तिः, द्रोहेणेत्यर्थः, णो वा सो अणं किंचि तागचूणि
| करिसणं वा आहारणिमित्रं करेइ इति, सोथतीत्युपदर्शने, महद्भिर्महता बहुपदेसिएहि चिरकालद्वितीयहि य पावेहिं अट्टहिं कम्मेहिं
आत्मानं उब समीपे आङ् मर्यादामिविध्योः ख्या प्रकथने, आधावन्नपि स्वयमेव उपेत्य आख्यातीत्यर्थी, यथाऽहमेवाकर्मा, तेनैव महता द्रोहेण पापेन कर्मणेति वक्तव्ये एके अनेकादेशादुच्यते-पाचेदि कम्मेहिं अहिं बज्झति, अहवा एकस्मिन् प्राणवधे कथमष्टविध कर्म बध्यत इति ?, उच्यते, यथा पय(पट्प)दायिके, जाव अडहिचि, से एगतिको उपचरगभावं पडिसंधाय, उपेत्य | चरतीत्युपचरका, भंडिओ भंडेतुं मुगावेचि जाव उपक्खाइत्ता भवति, पडिपंथिओ पडिपंथेग सोदिलाए एग हंता छेत्ता भेला जाव उपक्खाइत्ताणं, गंठिछेदओ लोहमएण समुग्गएणां रूवगाणं पोलियं करेति छिदितुं, उरम्भा णाम ऊरणओ, तं वुत्तमलो वा मारेति अण्णतरो व तसो पाणोत्ति, तस्साल, छगलादि वागुरिओचि, बहो व सुरं करेति, आहडेता पा रायादिणो मिए चराए बग्गुराएका | वेढेतु मारेति, अण्णतर तसंमि सूकररोज्झवग्यातिए तत्थ मारेति, सउणा मोरतिचिरादि अण्णतरो पाणो, तस्स बाहिचए अण्णं
| किंचि मारेति, ग्राहस्य मारणं या सव्वं, जहा चकवाई मारिता, मच्छगं जालेण गलेण वा, अण्णतरं वा तहप्पगारादि एगतिओ AN/ गोधातगभावं पडिसंधाय गोणं मारेति तस्यालाभे महिपमेलगं वा, केई पुण भणति-सोआरियमा ति महिसं, अण्णतरो तन्य
| तिरित्तो गोणादि, सोणइओ आमारयाणं डुबो य, अण्णतरंति तदलाभे खाडइलाउ मारेंति, सावगणियन्ति सुणए पचंती, सोगगाणि| याधिक्ये, अंतेसु गामादीणि वसंतीति अंतिया जहा पचंतिया, एवं सोवाहिन्तोनि अंतियतरो भवति, रहित इत्यर्थः, जो पुण | पुरिसं मारेति गोल्लविसए ब्राह्मणघातक इन पुरिसघातओवि गरहिअति, घरतो य णिगच्छति, उक्ता वृत्तिः । इदाणि से एग- ||३५७॥
[372]