________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
पापथुतानि
प्रत
सूत्रांक
श्रीसूत्रवाङ्गचूर्णिः
चणि ॥३५५॥
[१७-४३]
दीप अनुक्रम [६४८
1 वर्णसंस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहग्रहणादि चन्द्रचरितं, सूर्यस्य वर्णनभा० राहुग्रहनक्षत्रयोगादि, सुनचरितं सुकचारो 'परमो होति सुभिक्खं' वहसती संवत्सरहाई एकेक रासि बरिस्सेण चरति, तत्थ केयि संवत्सरेसु सुभो केसुइ असुभो केसुइ मज्झिमो, उकावाया दिसादाहा वा यथा-'अग्गेय वारुणा माहिन्दा तेजसा सत्थग्गिबुहा भावा दिवायवादीया,' एवं वारुणमाहिंदावि भाणितब्बा, मृगा हरिणा, शृगालादि आरण्या तेसिं रुतं, दरिसणं ग्रामनगरप्रवेशादि, जहा 'खेमा वामा धाति दाहिणा बापसाणं पची। सरुदाई परिमंडलचि काकाई उडका धड़ करेंति ॥१॥' पंसुवुट्टि जाव रहिरवुहित्ति, कंठ, पुणो विज्जाओ वेताली दंडो| उद्वेति दिमाकालादिसिट्ठो, अद्ववेताली य वेडतो जाति, पच्छा पुच्छिजति, सुभासुभं तोलति, कवाडं मंतेण विहाडेति जहा पभयो, मोवाई मायंगी विज्जा, सवेरिसवराणं सवरभासाए वा, दामिली दामिलभासाए, कालिंगी गौरी गंधारी कंठोक्ता, जाए उप्पतति सय अण्णं ना उप्पतावेति सा उप्पादणी, जाए अभिमंतितो णिवडति सयं अगणं चा णिवडावेति सा णिवडणी, जीते | कंपति जाए कंपावेति पासादं रुक्खं पुरिसं वा, मा जंभणी जाए जंमिज्जति, सा थंभणी जहा वइराडा अज्जुणेण कोरवा धभिता, जाए जंघाओ उरुगा य लेसिज्जति आसणे वा तत्थेव लाइज्जति सा लेसणी, आमया णाम वाधी, जरमादी ग्रहो वा लाएति आमयकरणी, सल्लं पविट्ठ पीहरावेति सा पुण विज्जा ओसधी वा, जहा सो वाणरजहवती०, अदिस्सो जाए भवति | सा अंतद्धाणी अंजणं या एवमादि, आउविज्जा उम्मच जोगे य सावज्जया अण्वास्स हेतु, अण्योसि वा विविधाई विसिट्ठाई रुवाई से सिताई विरूवरूवाई मयणासणच्छादणवत्थालंकाराईणवा, अथवा समासेण सहादीणं पंचाहं विसयाण पति. ते पुण पासंडत्था निहत्था बा, जे ताव पासंडत्था पउंजंति तिरिर्छते, तिरिच्छं नाम अननुलोममित्यर्थः, जहा गलए अडुगं अट्टि वा कटु वा लग्गं
६७४]
||३५५॥
[370]