________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
LFA
प्रत
श्रीसूत्र- सूत्रांक |
वार्षिः
॥३५॥ [१७-४३]
दीप अनुक्रम [६४८६७४]
विविधो विशिष्टो या विभागो विभङ्गा, तं पुरिसजातविभंग आइक्विामि, केसि सो विभंगो', उच्यते-गाणापण्णाणं, पापशुतानि नानाऽर्थान्तरत्ने, प्रज्ञायते अनयेति प्रज्ञा, सा य उत्तमाधमा पण्णा, लोके दृष्टत्वात् , छट्ठाणपडिता वा पण्णा, छन्दोऽमिलाप इत्यनर्थान्तरं, कोइ उच्चच्छन्दो भवति कोइ णीअच्छंदो भवति, उत्तमाधमप्रकृतिरित्यर्थः, उचे णामेगे उच्चच्छन्दो उच्चेणामेगे० भंगा चत्वारि, 'णाणासीलाणं सुसीलो दुस्सीलो इति, सुखभावभद्रा सुशीला, णाणादिट्ठीणं तिगि तिसवाणि पावातियसयाणि दिट्ठीणं णाणारुयीणं आहारविहारसयणासनाच्छादनाभरणयानवाहणगीतवादित्रादिपु अण्णमण्यास रुचति, 'णाणारंभाणं' कृषिपाशुपाल्यपाणिकविपणिशिल्पकर्मसेवादिषु गाणारंभो जाय 'णाणाज्झवसाणसंजुत्ताओ' शुभाशुभाध्यवसानानि तीवमध्यमानि इहलोकपडियद्वाणं परलोगणिप्पिवासाणं विसयतिसियाणं इणं णाणाविधं पायसुचपसंग वण्णइस्सामि, तंजहा-भोम्म AN उप्पायं इथिलक्षणं जहा सति तणुईत्ति, तणुईति तन्वी, पुरिसलक्खणंति मानोन्मानप्रमाणानि यथा त्वचि भोगाः सुखं मांसे०% हिनोति हीयते हयः, स्वस्थ मानोन्मानप्रमाणवर्णजात्यादिलक्षणं गच्छतीति गजः तस्य लक्षण 'सत्तंगपतिहिते'तिवण्णओ, गोणो मानोन्मानप्रमाणवपुर्वर्णखरादिलक्षणं, एवं चेव जाव लोगोत्ति चकच्छत्तस्स चउदसह मणिकाकिणि चक्वडिस्स, तस्स लक्खणं सारप्रभादीणि लक्षणानि, एतानि स्वमूर्तिनिष्पन्नानि लक्षणानि, इदाणि विज्ञान तकम्मं बुच्चति, तंजहा-सुभगं दुभगं दुभगं सुभगं करेति विजआए, गब्भो जेण संभवति मोह मेहुणे वा, जीवकरणं, अथर्वणवेदमत्रादि, हिंदयउड्डियपक्खं सदोषैः, पाकान् शास्तीति पाकशासनः इन्द्रस्तस्येन्द्रजालं विद्या, दवाई घयमधुतंदुलादीनि दयाणि तेहिं होमं करेति दाहोम, एवं सब्यविजाकम्म, खत्तियाणं विजा खत्तियविज्जा इसत्थं धणुवेदादि, तस्थ विज्जाओ जहा अवशस्त्राणि, इदाणि जोतिसं बुचति, तंजहा-चंदचरिया तं
||३५४||
[369]