________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
ON
प्रत
श्रीसूत्रकसूत्रांक || ताङ्गचूर्णिः [१७-४३]
॥३५३॥
दीप
अनुक्रम [६४८६७४]
णस्थि, बंधी फुसणा य अस्थि, संपराइयस्सेव बढ़पुट्ठगिध'वणिकायणा य गस्थि, रोयकाले अफम्म वावि भवति 'सेय- क्रियाधान कालो त्ति एस्सो कालो, सेत्ति णिदेसे, ईरियावहियाए कम्मे अकालो, तरस दोण्हं समयाणं परेणं अकर्म वावि भवति, चशब्दो- प्रज्ञापना | अधिकवचनादिपु, तथा वेदनं पड़च्च अकर्म, तीतभावपण्णवणं पहुच कर्म गुडघटदृष्टान्तो, दुविधा कम्मशरीरा बद्धेल्ला य मुकेल्ला य, गुकिल्लए पडुच कम्म, एवं चग्रहणेन संभवता चसद्देण च लभति, एवं खलु लस्स सायजति आहिजति एवं तात्र वीतरागस, जे पुण सरागसंजता तेसिं संपराइया, ते पुण जाई एताई ईरियावहियवाई वारस किरियाणाई तेसु वह तिलिका | ते तत्थाणुब्धया, तेसिं प्रमादकपाययोगनिमित्तो संपराइयनंधो होइ, जत्थ प्रमादतः तत्थ कपाया य जोगाय णियमा, जोगे पुण। पुचिल्ला भजिता, पमादपञ्चइयो णातिदीहकालद्वितीओ होति, कपायपचइया या ऊणतरो अंतोगहुत्तिोचा अट्ठसंवच्छरिओ, जो पुण कसायविरहितेण जोगेण बज्झति सो य ईरियावहिओ, हेडिल्ला पुण सावञ्जा चेव घारस किरियाहाणाई भवंति, एवं पव्वइओ | वा उपपव्यइओ वा, एवं सरागसंयतस्स सावझो चेत्र, एताई पुण तेरस बदमाणसामिणा वुत्ताई तहा किमण्णेहिं बुत्ताई ? आगमेस्सी | वा भणितिहिति ?, उच्यते-से वेसि जे अतीता ३, एताई तेरस किरियट्ठाणाई पगासिंसु वा ३ जहा जंबुद्दीचे दुवे सूरिया तुल्लं उज्जोति, यथा वा तुल्यस्नेहोपादानात्प्रदीपास्तुल्यं प्रकाशयन्ति, वीतरागत्वात् सर्वज्ञत्वाच तुल्यमेवाईन्तो भगवन्तः तीतानागसंपत्ता भासिसु वा ३, अदुत्तरं च णं तेभ्यः क्रियास्थानेभ्यः अथ उत्तरं अदुत्तर, यथा वैद्यसंहितानां उत्तरं जं मूलसंहि| तासु श्लोकस्थाननिदानशारीरचिकित्साकल्पेषु च यत् यथोपदिष्टं च, यथोपदिष्टं सदुचरोऽभिधीयते, रामायणछन्दोपद्विततमा| दीर्णपि उत्तरं अस्थि, एवमिहापि तेरससु किरियाहाणेसुजं वुत्तं अधम्मववास्स अणुवसमपुव्वकं उत्तरं उचेति, विजयो नाम मार्गणा,
॥३५॥
[368]