________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
ईर्यापथ
क्रिया
प्रत सूत्रांक | [१७-४३]
दीप अनुक्रम [६४८६७४]
श्रीसूत्रक- गुत्तं भरं भवति सो गुत्वंभचारी, 'आउत्तं ति णियमेव संजमे उबजुत्तो, मा मे सुहुमा विराहणा होअत्ति अप्रमच इत्यर्थः, ताङ्गचूर्णिः
बाहिरतो वा तस्स आणणं करेति, माणस्य अवमाणस्य कोष्ठस्य प्राणनं कुर्वतः प्राणनमानस्य, चिट्ठमाणस्स णिसीयमाणस्स तु॥३५२॥
अदृमाणस्स वा आउत्तं वत्थं णिक्खिवमाणस्स वा पडिलेहि पमजितुमित्यर्थः, जाव चक्षुःपम्हं यावत्परिमाणावधारणयोः, पश्यतीति चक्षुः चक्षुपः पक्ष्माणि अक्षिरोमाणीत्यर्थः 'णिवायमवित्ति उम्मेसणिमेसं करेमाणो इत्युक्तं भवति, एवमादि अण्णोवि कोइ सुहुमोवि गायसंचारो भवति, तंजहा-जाब जीयो सजोगी ताव णिचलो पा सकेइ होउं, उक्तं च--'केवली णं भंते ! अस्सि समयसि जेसु आगासपदेसेतु' सब्यो आलावगो भाणितब्यो, एवं सजोगीकेवलीणो सुहुमा गत्तादिसंचारा भवंति, कम्मयसरीराणु
गतो जीयो तचमिव च उखास्थमुदकं परियचति तेण केवलिणो अस्थि सुहुमो मात्रसंचारो, विपमा मात्रा माता कदाचिच्छरीPA रस्य महती क्रिया भवति स्थानगमनादि कदाचित् उस्सासमहुमंगसंचालादि अप्पा भवति, स पुनर्महत्यामल्पायां वा चेष्टायां ।
तुल्यों भवति, कालतो द्रव्योपचयतश्च, कालतस्तावत् सो पढमसमए वज्झमाणो चेव पुट्ठो भवति, न तु संपराईयस्सेव, जोगनिमित्तं गहणं जीवे, अज्झत्तं बज्झमाणं चेव परस्परतः पुष्टं भवति, संश्लिष्टमित्यर्थः, बज्झमार्ण चेव उदिअति, वितिए समए संवेदिअति, ततिए समए णिजरिअइ, प्रकृतिस्थित्यनुभावप्रदेशक्रमश्च वक्तव्योत्र, तस्स पगडिबंधो वेदणिजं, ठितीए दुसमयठितिसमयियं, पदेसतो बादरं, थुल्ला पोग्गला, अणुभावतो सुभाणुभावं, परं सातं, अणुत्तरोववातिगसुहातो, प्रदेशओ बहुप्रेदशं, अथिरबंध, उक्तं च-"अप्पं बादरमउ०" अप्पं ठितीए, बादरं पदेसेहि, अणुभावतो सुभअणुभाई, बहु पदेसतो, सुकिल्लं वष्णतो, सुगंध गंधओ, फासतो मउअं, मंदलेवं भुल्लकुडुलेववत् , महव्ययं बहुअं एगसमएण अवेति, सातबहुलं अणुनराणवि तारिसं सात
||३५२।।
[367]