________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
दीप
प्रत सूत्रांक | श्रीयंत्रक- अण्णतरेसु आसुरिएसु किब्धिसिएसु जेसु सरोणस्थि वाणेसु, ताणि पुण अधे लोए सरोणत्थि, तत्थ भवणवइवाणमंतरा देवा ईर्यापथ१७-४31 ताङ्गणितेसूबवजंति, किविसं कलुसं कल्मपं पापमित्यनान्तरं, किब्धिसबहुला किनिसिया, ततोवि किब्धिसियातो विप्पमुच्चमाणा जहYAL क्रिया ||३५१|| IV किहवि अर्णतरं परंपर चा माणुस्सं लभंति तहावि एलमुयत्ताए, एलओ जहा बुब्बुएति एवंविधा तस्स भासा भवति, तमोका-IN
| इयत्ताएत्ति जात्यन्धो भवति वालंधो चा, एवं खलु तस्स दुवालसमो १२, इचेताणि दुवालसकिरिया० संसारियाणि प्रायेण अनुक्रम
| मिथ्यादर्शनमाश्रित्य, दविओ रागदोसविप्पमुको समणेत्ति या माहणेति वा एगढ, सम्म पडिलेहितब्वाणि भवंति, ज्ञात्वा न कर्त्त[६४८
व्यानीत्यर्थः ।। अहावरे तेरसमे किरियहाणे ईरियावहिपत्ति आहिए (सूत्रं ३०), ईरण-इया ईर्यायाः पथश्च तत्र जात | ईर्यापथिक, ईरणं ईर्या, ईरणात् पथश्च जातं, तत् कुत्र भवति ?, उच्यते-इह खलु इह प्रबचने खलु विशेषणे, नान्यत्र भवति, | कस्य बध्यते ? आत्तत्ताए आत्मभावः आत्मत्वं, आह-सर्व एवायं लोकः आत्मार्थ प्रवर्तते ?, उच्यते, येनात्मानं निश्चयेन हितं, तर्धनात्मवतां कर्म ?, अशोभनवान्मा अनात्मैव, लोकेनापदिश्यते, यो हि दुर्विहितो भवति सः अनात्मैवापदिश्यते, आह हि| "अनात्मना चैप दुरात्मवृत्ति:" यस्य च नित्यो जीवस्तस्यात्मार्था प्रवृत्तिरयुक्ता, येषां चात्मा नित्यः, कर्मफलं न च, तेपामन्यः । करोति अन्यः प्रतिसंवेदयते, इन्द्रियानिन्द्रियसंयुडे अणगारः, ईरियासमियस्म जान उच्चार० मणसमितस्स वइ० काय०, सम्यग्योगप्रवृत्तिः समितिरितिकृत्वा अढ समिइओ गहियातो, मणोगुत्तस्स बइकायगुत्तस्सत्ति तिण्णिा गुत्तीओ गहिताओ, एते पुण तिण्णिवि || कायवायमणा य सम्पक प्रवर्चमानस्य समितीओ भवंति, एतदेव त्रयोऽपि योगाः 'सम्यग्योगनिग्रहो गुप्ति'रितिकृत्वा गुप्तयो भवंति, पुनः गुप्तिग्रहणं एतायान् गुप्तिगोचरः, नातः परं गुप्तिरन्याऽपि दृश्यते, 'गुत्तबंभचारिस्सति जस्स पवहिं बंभचेरगुत्तीहिं
६७४]
[366]