________________
आगम
(०२)
प्रत
सूत्रांक
[१७-४३]
दीप
अनुक्रम
[६४८
६७४]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], निर्युक्तिः [१६६-१६८ ], मूलं [१७-४३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्र कृ
ताङ्गचूर्णिः
॥३५०॥
विरतो तेसु जतणं करेति, मा मे मारेस्सामिति, अथवा संजमो विरती एगड्डा, सन्नपाणजीवस तेहिं, अथवा णो बहुसंजओ-बहुसंजओ णो बहुविरते अप्पको सच्चामोसाई एवं विउंजंति, सबं मोसं कतं, तंजहा - अहं न तच्चो अण्णे तब्बा, ब्राह्मणा न हंतव्याः, ब्राह्मणघातकस्य हि न संति लोकाः, श्रद्रो हन्तव्यः, शूद्रं मारयित्वा प्राणायामं जपेत् विहमि (नी) तिकां वा कुर्यात् किंचिद्रा दद्यात्, अनस्थिकानां सच्चानां शकटभरं मारयित्वा ब्राह्मणं भोजयेत्, हृणणं-पिणं, आज्ञापनं अमुगं कुरु अमुगं देहि चेत्येवमादि, परितावणं- दुक्खावणं, परिवेत्तव्यंसि दासमादि परिगेण्डति, उदवणं मारणं, जहाऽतिवातातो अणियत्ता तथा मुसावादादि ३ जहा एतेसु आसवदारेसु अणियत्ता एमेव इत्थिकामा भारिया, उक्तं च- "मूलमेयमहम्मस्स ०" आह च- " शिश्नोदरकृते पार्थ", अथवा इत्थियासु सद्दादयो पंचवि कामा विद्यते इति उक्तं च--"पुप्फफलाणं च रसो० " मुच्छिता गिद्धा जाव अज्झोचवण्णा जाव वासाई चतुःपंच, पंचग्रहणं छसत जाव छदमाई, मज्झिमो कालो गहितो, परेण कम्हा ण गहितो जाव वीस तीस सयंति वर १, उच्यते एते प्रायेण अण्णउत्थिया भुक्तभोगा अब चोपादानाई काऊणं पव्वयंति, भोगपिवासाए वा भोगे के वि हरंति, जीवंतित्ति गतवया जाव अवच्चाई उपादेति, थोवंतियं तात्र चैव से वयो भवति, आह हि - " या गतिः क्लेशदग्धानां०" तेन चतुःपंचग्रहणं, उक्तं च- "सोयसु न घरेण मुद्दे० " एवं ताव तेर्सि थेरपच्चइताणं एस कालो उस्सग्गेण भणितो, पच्छा सुतेण चैवsवदिसति एतस्मात् यथोद्दिष्टात् अप्पतरो वा भुजतरो वा, एकं दो वा तिष्णि वा वासाई गहिताई, भुजतरो भवति, दसहूं परेण जाब सतं वालपव्यइताणं, जहा सुगल (सु) तस्स, जणे णासित्ति जणो न जातो, एवं ताव ते पव्वइता अणियत्तभोगा, यथा शाखोक्ता, आधाकर्म्म आहारो आवसहसयणीवादाणस्नानगन्धमाल्यादिभोगा भुंजंति, त एवं अणियत्तकामा कालमासे कालं किचा
[365]
तापसादिक्रिया०
॥३५०॥