________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
तापसादिक्रिया
प्रत सूत्रांक [१७-४३]
दीप
अनुक्रम [६४८६७४]
श्रीसत्रक
Dणचेव लभति, परलोगेण तिरिक्खजोणिएसु अप्पणोगासा पचायति, जइ कोइ उस्सण्णदोपत्वात् अस्सि चेव लोगे पचायाति, देव- ताङ्गचूर्णिः
IN लोगपि गो लम्भति, कुतो मोक्खो ?, अणालोइए अपडिकंतो वा सम्मदिट्ठी जावणो सिज्झति, परलोए पचायाति, देवलोक इत्यर्थः, ॥३४॥ किं पुण ?, स एवं मायी, निंदागरहानिंदनादयो मिथ्या, उक्तं हि-'अमायमेव सेवेत' मायी च निन्यते लोकेन इत्यर्थः, आत्मानं
|| प्रसंसतीति, सेविता च मए असुद्धं वंति अप्पणो तुस्सति, आह हि-"येनापत्रपते साधुरसाधुस्तेन तुष्यते" णिशरति यदा मायिना
| परो वंचितो भवति तदा लब्धपसरो अधियं चरतीति णियरतीति, णो णियट्टति-न निवर्तते तस्मात् प्रसङ्गाद, उक्तं हि-'करोहा त्यादौ " णिसिरियदंडो णाम हरणे माहणाणं वा तं काउं छादेति, ण करेमित्ति, अण्णस्स चा उवरिंछुभति, माई असमाहडलेस्से
हेद्विष्ठाओ तिणि असमाहडलेस्साओ. सम्यग्भिः त्रियोगैरात्मनाऽऽहत्य असमाहडाओ, उवरिल्लाओ तिणि समाहडाओ, ते एवं खलु से मायिस्स अममाहडलेसस्स सावजत्ति आहिते, एकारसमं किरियाहाणं ११ ॥ (सूत्रं २८) अहावरे दुवालसमे (सूत्रं २९), एतागि प्रायेण गृहस्थानां गतानि एकारस किरियाट्ठागाणि, इमं पुण पासंडत्थाणं बारसमं किरिया० तेनोच्यते
जे इमे भवंति आरणिया अरण्णेसु बसंतीत्यारणिया तावसा, ते पुण केइ रुक्खमुलेसु य बसंति, केइ उदएसु, आवसहेसु IS वसंतीत्यावसस्थिगा, गामे अंतिका ग्रामाभ्यासे ग्रामस्थ ग्रामयोर्वा ग्रामाणि वा अंतिए वसंतीति ग्रामणियंतिया, ग्राममुपजीवन्ती-1 2. त्यर्थः, कण्हुईरहस्सिया, रह त्यागे, किंचिद्रहसं एषां भवति यथा होम मंत्राश्च आरण्यगं वा इत्यादि, सर्वे वेदा एपां रहसं
येनात्रामणाय न दीयन्ते, णो बहुसंजता णो संजता णो बहुएसु जीवेसु संजता, पंचिंदिए जीवे ण मारेति, एगिदियमूलकन्दादि उदयं अगणिकायं च वधेति, संयमो नाम यत्नः, विरती वेरमणं जहा मए असुओ ण इंतव्योति, पच्छा तेसिं चेव जेसु
॥३४९||
[364]