________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मायाप्रत्यय
दीप
प्रत सूत्रांक | श्रीमत्र
केथिवि दोसवचियं अट्टमं किरियाटाणं भावितुं पच्छा भणति, परे दोसवत्तिय णवमं किरियट्ठाणं पच्छा माणवत्तिय ९॥ एवं
| खल्लु तस्स सावजत्ति दसमे किरियट्ठाणे से जे इमे भवंति गूढायारा 'गुह संवरणे' गूढो आचारो जेसिं ते गूदायारा वा तामणिः [१७-४३]|
॥३४७ IN गलगर्चा सट्ठिलचारो वा, णाणाविधेहिं उवाएहिं वीसंभंजणयितुं पच्छा मुसीत वा मारेति वा जहा पज्जोयेण अभयो दासीहिं
हरावितो तमो तिमिरमन्धकार इत्यनन्तरं यथा नक्तंचराः पक्षिणः रतिं चरति अदृश्यमानाः केनचित एवं तेवि चोरपारअनुक्रम
| दारिया तमसि कार्य कुर्वन्तीति तमोकाईया, उलुगपत्तलहुएचि उलुका:-पक्षिणः पात्यतेऽनेनात्मा तमिति पत्रं पिच्छमित्यर्थः जहा
तं उलुगं पत्तं तणुएणावि बातेण चालिञ्जति वा उच्छल्लिञ्जति वा उत्क्षिप्यति वा एवं लहुगधम्मो, जेण इधं थोलगुरुएवि कले [६४८
उच्छल्लिजति, पब्वयगुरुएत्ति जहा पव्यतो गाढावगाढमूलो संवहगवातेणावि ण सकेति चालेउं वा एवं सोऽवि मायावी मुसाबाई, जत्थाणेण लंबो गहितो जं वा असंतेणवि अभियोगेण विणासेतुकामो तत्थ अण्णेहिं अन्भस्थिजमाणो वा अवि पादपडणेहि ण सकति उच्छल्लेत, आरियावि संता अणारियाहि विउदंति, आयरिया खेत्तारियादि, आरियमासाहि, गच्छ भण भुंज एवमादिएहि, | एते चेवत्थे कलादतालाचरचोरादी आत्मीयपरिभाषाएहि भणंति, मा परो जाणीहीति, अजाणतो सुहं वंचिजइ, अण्णं पुट्ठा आत्मा न पृष्टः, को विचारान् कथयति !, एवं कोई सुडिताए गारीओ पंथे हिरंतो कुढिएहिं णाओ, चोरोत्ति विंदमाणो गहितो, राउलं
नीतो. कारणिएहि पन्छिओ भणति-णाहं चोरो, पहिउति, अमृगत्थ पट्टितो, कथंचि समावत्तीए एयासिं गावीणं पिद्रतो संपत्त। मेतो चेव गहितो, अथवा कस्सइ किंचि आसिआडितं, पच्छा सो तं चोरं किंचि भणति-अवस्सं एतं अमुगेण हितं भविस्सति,
सो य तं जाणतोचि जहा तेण हितति भणइ-अमुगेण हितं अयोण या एवमादि अन्नं वागरेति, अपणहा संतं अप्पाणं अण्णधा
६७४]
॥३४७॥
[362]