________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मित्रदोषप्र.
प्रत सूत्रांक | [१७-४३]
दीप अनुक्रम [६४८६७४]
श्रीसूत्रक- लउडओ, अट्ठित्ति कोप्परं, तेण खीलं देति, अंगुट्ठि अंगुलितलसंघातो, मुट्ठी, लेल लेटुओ, लीलावयति प्रहारेणेति लेलू कवाल, ताजबूर्णिः ॥
वसकघरमित्यर्थः, कुड्डयतीति आउद्देति, तहप्पगारे पुरिसे संवसमाणे दुहिता दुम्मणा भवंति, त एवं यथा मार्जारे प्रोपिते मूषि॥३४६॥
कादी सत्था सुई सुहेण विहरंति एवं तंमि पयसिते वीसत्था घरे ठिया वा जागरगा गामेल्लगा था, सचो वा जगवतो वीसत्थो खकर्मधर्मानुष्ठायी भवति, तहप्पगारे दंडगरुओत्ति वधति चारंभति वा सव्वस्सहरणं वा करेइ हत्यच्छिन्नत्ति व करेति णिब्धिसयं वा करेति, दंडपुरक्खडेति वा दण्डं पुरस्कृत्य राया अयोइल्ला एगट्ठावेति, आउल्लगावि दण्डमेव पुस्कृत्य करणे णिवेसेन्ति, सव्यालिए बबहरति, अप्पणो चेव अहिते अस्मिन् लोगसि कथं किंचि दंडेति सो णं मारेति अहवा पुत्तं अण्णं वा से णिएल्लग मारेइ वा अबहरति वा अण्णं वा किंचि अप्पियं करेतित्ति तस्स घरं वा से डहति सस्साणि वा चतुष्पदं वा से किंचि गोर्ण वा अस्सं वा हत्थि वा घूरेति-अवहरेति वा २, अह ते परलोगंमि एवमादिएहि पावेहिं कम्मे हिं सुबहुं पावं कम्मं कलिकलुसं समजिणिता गरगतिरिक्खजोणीसु वा सुबई कालं सारीरमाणसाई पचणुभवंति, संजलणेत्ति संजलति यथाऽनि:, भस्मोपधायी त्वनुयोगादि, सोऽपि लहुसएवि अवराधे खणे २ संजलतीति संजलगा, परं च संजालयति दुक्खसमुत्थेण रोसेण, संजलण एव य कोधणो वृञ्चति, एगडिता दोषि, परं च अवगारसमुत्थेण दुक्खुप्पादेण कोपयति, एवं ताव उरंउरेण सयं करोति कारवेइ वा, अप्यो पुणो सयं असमत्थो रुडोवि संतो परस्स दुक्खं उपाएतुं पच्छा से रायकुले वा अण्णत्थ वा पट्ठीमंसं खायति चोपनयतीत्यर्थः, पृष्ठिमांसं खादतीति पिट्ठिमंसिओ, एवं ताव अधालहूमए अवराधे जो एरिसं दंडं वत्तयति सो महंते अवराधे दारुणतरं | दंडं निवत्तेति, कह !, पुत्तदारस्सेव यथोक्तानि दंडस्थापनानि शीतोदकादीनि अवि रोसेण सयं करोति वा कारवेति वा, एवं पुण
॥३४६॥
[361]