________________
गम
13५५॥
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) (०२)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
. प्रत
मानप्रत्यय सूत्रांक |
| तासु तासु उच्चनियतासु गतिस, उपपद्यत इत्यनर्थान्तरं, रंगनट इव, सो चेव राया भवति, सो घेर राया भविता सो पेय दास, श्रीसूत्रक
सो चेव इत्थीवि, को वा तस्स माणो ?, एवं जीचोवि एगता खत्तिओ, अथवा यत्र परवशता तत्र को मानः, सर्वः कर्मवशेन, [१७-४३].
| एवं गम्भाओ गन्मं गम्भाओ अगम्भं अगम्भाओ गभं अगम्भाओ अगभ, मणुस्सपंचेंदियाणं गम्भो सेसाण अगन्भो, जम्माओ दीप
जम्मं एवं एकभंगो. णरगाओ णरगं चतुभंगो, यावत्खकर्मचशादेव सुखी भवति दुःखीवा, मृतथ कर्मभिरेव शोभनामशोभनां|
गति नीयते, उक्त हि- आकडणं कर्मा, कर्मणं विकढ़ती'ति, एतदुभावे उत्कर्षापकों को नाम?, जो पण मानी तस्स अवमानिअनुक्रम
AN तस्स रोसो भवति तेनोच्यते-चंडे थटे पंडे कोधीत्यर्थः, जात्यादिधर्मः स्तब्धः, अपमाणितो णिसमा रुस्सति, रुट्ठोऽपि माणपि, IN [६४८
का गतिः तेन, क्रोधमानयोनित्यमन्योऽन्यस्य विद्यते, चवले नाम० अगंभीरे, मुहुत्तेण अवमाणितो रुस्सति थरथरेति अको- IMPA सति जात्यादिमिरात्मानं, प्रशंसति मानी यावि भवति, चशब्दः पूरणे अपिः संभावने, माणी अवमाणितो चंडो चवलो च भवति, एवं तस्स माणदोसा सावर्जति, णवमे किरियाहाणे ९॥ अहावरे दसमे मित्तदोसवत्तिएत्ति आहिए (सूत्रं २७) से जहाणामए केइ पुरिसे मातीहि या पितीहि वा जाव सुण्हाहिं या संवसमाणे तेसि अण्णतरे निवाइए वा अवराधवइए ताव अकोसो || 1वा कारण हत्थेण वा संघट्टेवा उपकरणे वा कम्हियि मिण्यो वा एवमादि लहुमओ-अल्प इत्यर्थः, सीतोदगे या कार्य उबल्लेत्ता.INI भवति, हेमंतरातीसु, उसिणोदवियडेण वा कार्य उस्सिचित्ता भवति, वियडग्रहणा उसिणतेल्लेण वा उसिणकंजिएण वा अगणिकाएण वा उम्मुएण वा तत्वलोहेण वा कार्य उहहिचा भवति, कडएण वा वेढेतुं पलीवेति, सो चेच कडग्गित्ति बुचति, आह-'हिंसाश्रवाः केशव! मायया चा, विपेण गोविन्द ! दिवाग्निना चा' छिजति से सओ कसओ, सेसं कंठर्थ, उद्दालेत्ति चम्माई लंबावेति, दंडोत्ति
६७४]
RUIRECURI
॥३४५||
[360]