________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक [१७-४३] |
श्रीसूत्रक- ताङ्गचूर्णिः ॥३४॥
दीप अनुक्रम [६४८६७४]
कि. कोवपत्तिपत्ति आहिले ८॥ अहावरे णवमे किरियहाणे माणवत्तिएत्ति (सून २६), से जहा केइ पुरिसे जाति-11 क्रिया
ध्ययन मएण वा अहं जात्यादिविशिष्टः असंकीर्णवर्ण उत्तमजातीय अन्येष्वपि विभापा, अण्णातरेण मतेणंति, णस्थि एतेहिंतो अहविहे. हिंतो मदट्ठाणेहिंतो अणं मयहाणं, चरित्तं अस्थि, किंतु संजोगा कायव्या, संजहा-जायमयपते णामेगे णो कुलमयमत्ते० जातिमदमोवि कुलमदमचेचि एगे, णो जातिमदगते णो कुलमदमत्ते सोचि अवत्थु, आदिल्ला तिणिण भंगा घेप्पंति, एवंजातीए सेसाथि। पदा भइतब्वा, दुगसंयोगो गतो, तिगतिगसंयोगे एगो जातिमदमत्तोवि कुलमदमचोवि बलमदमचोवि, एवं चउक्तगपंचगछक्कगसत्तगअट्ठगसंजोगा कायव्या, बुद्धिविभवेण जाच परं हीलेति, परो णाम यो जात्यादिहीनः, अतुल्यजातीय रत्नं हीलयति लजा. | मिति, एवं जाब अणिस्सरदुर्गतं हीलयेति, निंदितो नाम परजात्यादिन्यूनसमुत्था, आत्मसमुत्थो मनस्तापः, जहा इमो वराओ हीणजाती दुग्गतओ बेति, मा मरिसउ कोइ कुलो भोज्जो, जोवि केणइ मंदेणवि सिट्टो तंपि ण जिंदति, सम्बंग णाम मएहितो सो बलिओ रूविओ अथावि दुजातीओत्तिकाउं, श्मशाने इव, एवं सब्वे संजोगा भाणितचा, गरहा णाम परेसिं पागडीकरणं, एस दुजातीओ चंडाले डंबो चम्मारादि वा, परिभवो णाम आत्मनो जात्यादिमदायएम्भात् तद्दीनेपु परेपु अवज्ञा करोति, त्रिष्यपि अनभ्युत्थानं न्यूनमासनं असकारिताहारादिप्रदानमित्यादि, इत्तरिओ अल्पप्रत्ययः, इत्वरमित्ययमल्पतरोऽयमसात् जात्यादिमिः असादहं जात्यादिभिर्महत्तर इति अप्पाणं विउकसेड़ विविधं विशिष्टं वा आत्मानं विउकमतीति अपाणं विउकस्से, सो पुण कि जाणह बराओ?, एतानि जात्यादीनि मद स्थानानि इहैव भाति, अथवा बलरूपतपःशुतलामैश्वर्येभ्यः इहापि कदाचिद् अश्यते, किं पुनः परत्र ?, तद्यदि अत्यन्तं जातिमदादीनि भवंति तो कि स्थ मज्जितव्य, इतो पुण देहतो चुतो कम्मवितियो अवसो पयाति | CT
11३४४॥
[359]