________________
आगम
(०२)
प्रत सूत्रांक
श्रीपत्रक
[१७-४३]
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन २], उद्देशक -, नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
क्रियाDदित्सुळ कस्यचित् किंचित् स यदा अन्येन अपदिश्यते एवं कुरु वहि वा असंवादेहि स एवं विसंवादिज्ज तो पुण कोइ रुस्सति ||
ध्ययनं. कोई तुस्सति, ण एवं केइ विसंवादेति, सयमेव अज्झस्थियत्तेण हीणो' अदीणे दीणे, अथवा समित्येकीभावे सम्यग्वादः विसंवादः, ॥३४॥NY क्षेपः अपश्चः, अन्य वा किंचिदप्रियं वचनं काममप्रियमुक्तस्य कोपः, स एवं अविसंपादितोवि अकस्मादेव हीणोत्ति हीणे सरतो
ओयातो छायातो, दीणो णाम अकृपणोऽपि सन् कृपणवनिःसंहतोऽवतिष्ठते, दुटोति अकृतापकारस्थापि प्रदुष्यते, दुष्टमनाः दुर्मणाः, इष्टविषयप्रार्थनाभिमुखं हि मनः तदलाभे अपहतं भवति, अभिहतमित्यर्थः, मनसा च संकल्पाः मनःसंकल्पचिन्ताः जार अनि तत्क्षणं आत्मानमधिकृत्य वर्तते आध्यात्मिका अध्यात्मे संश्रिताः अज्झत्थसंसरया, अथवा युक्तमासंसयमेव समानदीपत्वे कृते | अज्झत्थया आसंसइया, अहह्या संशयः अज्ञाने भये च, संशयं कुर्वतीति संशयिता, कसाएहि कपायावृत्तमतिर्न किंचि जानीते, भयं चास्थ इह परत्र च भवति, चचारि, तंजहा-क्रोधं वा ४, अप्पणो कुज्झति, अगम्म वा गंतुं, वाया दुरुचरं वा काउं अप्पणो चेव रुस्सति, रुट्ठो ओहतमणसंकप्पो अज्झत्थमेव कोहमाणा, सिस्सो पुच्छति-एते कोहादि अज्झत्थतो जाता किं अज्झत्थं भवति ?, | उप्पतिमाणं भावाणं उभयथा दृष्टत्वात्संसयः, तत्र तावत् तंतुभ्यः पटो जातः तंतुप्रत्याख्यानाय भवति, गोलोमाविलोमेभ्यो दूर्वा | जाता, कारणमविलक्षणा भवति, एवमध्यात्मक्रोधाया जातो किमध्यात्म भवति पटवत्सूत्राकारादन्यत्वे आहोश्चि दूर्वा यथा खकारणेभ्योऽन्या, एवमध्यात्म कपाया अध्यात्मवतिरिक्ता वा भवंतीति संदेहः, उच्यते-कपायास्तावनियमादध्यामं च स्यात् , कपायाः स्यादन्यत् खदिरवनस्पतिवत् च, कथं ?, येनाकपायस्यापि अध्यात्म भवतीति, कथं काए विदु अज्झप्पं अपायस्यापि कायबामनोयोगा भवन्तीतिकृत्वा तेऽध्यात्म भजते इति, निराश्रयकपायवतो हि कपायिणश्च, एवं खलु तस्स तप्पत्तियं अट्ठमे
दीप अनुक्रम
[६४८
६७४]
॥३४२
[358]