________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन २], उद्देशक -, नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
कियाध्ययन
सूत्रांक [१७-४३]
दीप अनुक्रम [६४८६७४]
श्रीमत्रक- च पहुवचनं अहया माईहिंति सवचीणीओ मातुसियातो पितुस्सिताओ गिहिताओ, पितीहिंति पितुपितृव्यादयः पिल्वयंसा था, तानचाण सेसाणि भातिमादीणि मिनं अमिति निग्गहणा, एते चेव पुन्बुद्दिद्वा मायादीया गहिता, तेसिं एगतरं चा, गतो वा खणखण
उत्तिकाउं घरं अतितवानिति, तं वा मिचं च अमित्तमिति मिचे वधितपुब्वेति, सांरष्टकं क्रियते, अध केइ वधितपुब्वे भवति अजाANI णतो इष्टेविपर्यासः, दिद्विविपरियासिया, से जहा० केइ रिसे गामघातंसि वा रातो वा वियासि वा दिवसतो वा तावद
भ्रांतलोचनः अतेणं तेणंति अतेणे हतपुब्वे भवति आसण्यो वा असिमादिणो जइ दिट्ठीविपञ्जासो ण हतो ण मारतो तस्स ते सावज्जेत्ति पंचमा किरिया, दंडो घात इत्यनान्तरं, स तु पराश्रयं दण्डं समादियति एभिरिति दंडसमादाणे । इदाणिं प्रायेण आत्माश्रयाणि, ण च एकान्तेन तेसु परस्स ववरोवणं भवति तहावि कम्मबंधो भवतित्तिकाउं किरियाहाणाणि उचंति, आदिल्लाई | पुण किरियाट्ठाणतेवि सति दंडसमादाणेवि सति दंडसमादाणा बुच्चंति ५॥ अहावरे छट्टे किरियाहाणे मोसावत्तिएत्ति
(सूत्रं २३) से जहाणामए मोसवत्तिए आतहेतुं वासहेतुं वा सहोटोपि कोइ चोरो गहितो अवलवति णाहं चोरोत्ति, गाइहेतुत्ति | पुत्तो वा से अण्णो वा से कोइ ण एस चोरो णो पारदारिओ, एम भत्तगादी परिवादे सइ, मुसं भणावेइ मोसोवदेसं करेइ एवं | तुम भणेज्जासि, कूडसक्खी वा करेति, अण्णं वा अणुजाणतेत्ति चेव भणति-सुट्ठ तुज्झेहि अबलत्त, योगत्रिककरणत्रिकेण ३ |सावज्जे ति छट्टे किरिया०६॥ अहावरे सत्तमे किरियहाणे अदिन्नादाणवत्तिएत्ति (सूत्रं २४), आतहेतुं हरिमस्सामि इति एवं णेति, अगारपरिवारहेतुंचा हरति, योगत्रिककरणत्रिकेण सावज्जेति सत्तमे किरिए ७॥ अहावरे अट्ठमे
अज्झथिए (अज्झत्थवत्तिएत्ति) (सूत्रं २५), से जहा० केइ पुरिसे णस्थि ण च विसंवादेति, यो हि यद्विवक्षुश्चिकीर्षुर्वा
[357]