________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
क्रियाध्ययन
सूत्रांक [१७-४३]
दीप अनुक्रम [६४८६७४]
श्रीसूत्रक
साहित्ति तेण मारेमि, एवं सो अण्णस्स अट्ठाए तं राष्पं मारेति, अथवा अन्य इति परः पराक्ष्यः अण्णिय हिंसेतीति, एतेण 'कोइ तालचणिः मम मारतो आसि, हिंसंति उद्यतायुधः' एवं जहा सुरायादि, हिसिस्सतित्ति जहा आसनीयो तिवटुं.मा मे मारेसतित्ति मारि॥३४॥ [ तुमिच्छति, रायाणो वाऽद्दामाए खुड्डूलए चेव मारेंति, एवं ममं वा अण्णं वा अणि वा एक हिंमतिचि त्रिकालो भावितव्यः,
तसेसु दुपदचतुष्पदअपदादिषु जाव थावरेसु विहिसिंसुति रुक्खसालियं अजाणतो आपडितो रोसेण छिदति, उक्तं हि-'एतो। कि कट्टतरं जं मु०' हिंसतिति रुक्खमालं पडतं अणामंतं चेव आयुधेण छिदति, हिंसतिति दम्भसहमादीकण्टए मलेति, यथा वा। साक्यभिक्षुः पलं पत्रं छिन्नं वा, योगत्रिककरणत्रिकेण णिसिरति, तने दंडसमादाणे ३॥ अहावरे चउत्ये अकम्हावत्तिएत्ति आहिजइ, (सूत्रं २१) अकस्मात् नाम हेत्वर्था पञ्चमी अकस्मात् , से जहाणामए केइ ताव पचतदुग्गसि वा मिययत्तीए. | मृगा एव यस वृत्तिः सङ्कल्पो नामाभिप्रायः मृगान् मारयिष्यामीतिकृत्वा गृहानिर्गच्छति तदेवास्य प्रणिधानं बुद्धिरभिप्राय इत्यनर्थान्तर, अथवा प्रणिधान, बीत संगमादीहि अप्पाणं णा बेति, उक्तं हि-वीतं मयणो सरणो०, विगाए गंता एते मिगत्तिकट्टु |
जाव णिसिरति से मिगं वधिस्सामित्तिकट्टु, तित्तरंति वा जाव कजिलं वा विधित्ता भवइ, जहा मृगंतहा अन्नं दुपदचतुष्पदं Mसिरीसिवं घा विधित्ता भवति, इति खल से अन्नस्स अट्टाए जान से जहाणामए के पुरिरो सालिमाइ णिलिजमाणे निन्दसाणे
अन्नयर अनतरस्स हत्थं निसिरति, सत्थं वा अराियगमादि, से समागमे वा मरणकाले सुगंपी तणजातिसालिमाई छिदिता भवाते, HE इति (खलु) से अन्नरस अट्ठाए अनं फुसति णाम छिदति अथवा फुसंशि फसमाणो चेव दुक्खं उप्पाडेति, किं पुण छिजमाणे १,
चउत्थे दंडे ४॥ अहावरे पंचसे दंडे (सूत्रं २२) से जहाणामए केइ पुरिसे माईहि वा पितीहि वा नियमात्मनि गुरषु
[356]