________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन २], उद्देशक -, नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक [१७-४३]
कियाध्ययन
४०॥
दीप अनुक्रम [६४८६७४]
श्रीसत्रक- एतं हणंति, एवं णो अइणाएति अइणं णाम चर्म तं वग्यादीवगादीणं, एवं जाव णो अद्विमिंजाएत्ति, हिसिंसु सेत्ति ताइचूर्णिः
एतेण मम पिता अण्णो वा कोइ मारितो जह कत्तविरियावराह० गाहा स मम चेव अण्णं वा मारेहित्ति जहा दसारहिं
जरासिंघो हिंसिस्सतित्ति गम्भत्थं वा बालं वा मारेति जहा कंसो देवइपुत्ते णो पुत्तपोसणं मारयित्वा पुत्रादीनां मांसानि Hदासंति, पसुपोसणतारति गवां गवात्राय आसहत्थीण उदण्णमंसादीणि दीयंते, अगारहितूणहेण(विद्धिहेतुणा)वा अगारं
गृहं तं बृहयंति इष्टककाष्ठादिमिर्वयंतीत्यर्थः, णो समणमाहणेहिं तु समणाणं चरगादीणं पंचहं भत्तमावसथं वा करेति, एवं माहणाणवि, सब्यस्थ वा सरीरादीणि किंचि एति, से हंता छेत्ता जाव उद्दवेउं उज्ज्ञितुं बाले घेरस्स आभागी भवति, वेराणिवि इमेकडादीणं एमेव, जहा पंथं वचंतो रुक्खस्स पतं छेत्तूर्ण छडेइ, लडीए चा मोडतो पाणाई वचति, कुहाडि वा आयुधं । वा रुक्खखंधेसु रुक्खडालेसु वा णिवाडेतो वचति, स वाले न किंचि तत्तो पत्त्रं वा पुष्पं वा आजीवति, केवलमेव वेर-कम्मं तस्स भागीभवति, अणट्ठदंडे । से जहाणामए केइ पुरिसे कच्छसि वा जाव पव्ययदुग्गंसि वा तणाणि-सेडियभंगियादीणि पत्तापि पुण सुक्खाणि उस्सविय २ जाव णो दव्वोच० भवतुति अगणिकायं णिसरति ३, योगत्रिककरणत्रिकेणं ३, एवं खलु तस्स तप्पत्तियति सावज्जेत्ति दोये दंउसमादाणे २॥ अहावरे तचे दंडसमाणे (सूत्रं २०) हिंसावेंति एत्तियं अधिज्जति, से जहाणामए केइ पुरिसे से इति निर्देशे, येन प्रकारेण यथा, नाम परोक्षसूचादिषु, केइ अणिदिवाणिदेसो कीरती, ममंती ममेव मीयते तम तदीयं पुत्र प्रातरं वा दुहितरं वा, अण्णं णाम अणिएल्लयं, अणि वेति अणिएल्लियं, जहा कुप्पिसप्पेण खइतो अमचो, अण्णो साहामरत्ति, तेण च सो मप्पो गहितो, तेण चिंतितं-अई ताव खइओ मतो य, मा एस जीवंतो अण्णंपि लोग
||३४०
[355]