________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक -, नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
किया
ध्ययन
प्रत सूत्रांक [१७-४३]]
श्रीसूत्रक
तानचूर्णिः
॥३३९॥
दीप अनुक्रम [६४८६७४]
यदि मणुस्साणं चउगतिसु दंडसमादाणं सेसाणं णेरइयतिस्यिदेवाणं तेसिं णाम किरियाट्ठाणेसु वट्टमाणाणं दंडोणस्थि ?, उच्यते, | अस्ति, कथं , जे यावण्यो तहप्पगारा, अण्णे मणुअवज्जासु तिसु गतिसु, प्रकार इति सादृश्ये शरीरेन्द्रियादि, णेरड्यदेवाणं पुष्णाN दिलक्षणत्वात् शरीरसादृश्यमन्ति, तिरिक्खजोणियाओ ओरालियशरीरसादृश्यं इन्द्रियसादृश्य, 'विन्नू वेयणं वेयंति' 'विष्णू'
संज्ञानग्रहणं इन्द्रियाणां च तानि केषांचित् सगलाणि, इंदियणिमित्तं चेव, उक्तं हि-"भवपचइयं देहं." गाथाओ तिण्णि, अहवा | विन्नू वेदेति य भंगा ४, सणिणो चेदणं विजाणंति य वेदंति य, सिद्धा विजाणंति ण वेदंति, असणिणो ण जाणंति वेदंति, अजीवा न जाणंति ण वेदयन्ति, एत्थ पुण पढमततिपहिं भंगेहिं अहिगारो, वितियचउत्था अवत्थू , तेमिंपिएयाइंति जहा मणुस्साणं तधा तेसिपि नेरइय० किरियाठाणाई भवन्तीति अक्खाताई, तंजहा-अहादंडे जाव इरियावहियाए। तत्थ पढमे दंडस| मादाणे (सूत्र १८) आहिज्जतिति आख्यात इत्यर्थः, से जहाणामए केइ पुरिसे आतहेतुं वा आतहेतुति आत्मार्थ, | णातहेतुति पुत्रदारादीणं अट्ठाए, अगारहेतुति घरस्स खंभे इट्टकादि वा करोति, परियारोत्ति वासभत्तगचारभट्टासहत्थिमादि
परिवारो, अहवा घरस्सेव वा पडियादिपरिवारं करोति, एवमादीणि अट्ठाए दंडं तसथावरेहिं पाणेहिं तं च सयमेव णिसिरति, | तस्स ताव अण्णे अहिउंजति अण्णे बोहंति, अण्यो मंसादीणं अट्ठाए उद्दयेइ, थावरेवि, अण्णेवि हन्ति अ अण्णे छिदति अण्णे | तच्छेति अण्णणे आहारहेतुं खाति वा, एवं अण्णेहिचि कारवति, कीरतंपि समणुजाणति, योगत्रिककरणत्रिकेण विभासा, एवं खलु
तस्स तप्पचियं तत्प्रतिकं सावद्यकर्म पढमे दंडसमादाणे १ अहावरे दोचे अणत्थदंडेत्ति (सूत्रं १९) से जहाणामए केइ | पुरिसे जे इमे तसथावरा पाणा ते णो अचाए अर्चयन्ति तामिति अर्चा-शरीरं तस्य मार्यमाणस्य शरीरमुपयुज्यते यथा मृगं,
13
[354]