________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन २], उद्देशक [-1, नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
क्रिया: ध्ययन
पाच
[१७-४३] |
दीप अनुक्रम
[६४८
श्रीसत्रक- वा अवन्धयो होजा, जो गुण अपसत्थेसु भावहाणेसु सो णियमा पायोगियं वा सामुदाणियं वा संपराइयं वा बंधति, अर्थापत्तिश्चात्र
द्रष्टव्या, समुदाणीयग्रहणात् इरियावहियावि गहिता, पसत्थभावट्ठाणगहणा अपसत्थट्ठाणमवि गहितं, एताहिं किं कज्जति ?, उच्यते, किरियाहिं पुरिसा पावाइयाओ सव्वे परिक्खिज्जा, तंजहा-धम्मेति लोयाणुगामियभावं पडिसंधाय तत्थानासे भवति महेच्छे | महारंभे, तहा धम्मपखेवि पुणो तउवकरणं च विप्पजहाय भिक्खायरियाए समुढेता इति वक्ष्यामि, तत्थ धम्मिया धम्मिट्ठा से
जहाणामए अणगारा भगवन्तों तिधा पावाझ्या परिक्खिजंति मंडलवाहिंद्विता अगणिकायपाती य, णिजुत्ती समत्ता। सुत्ताणु| गमे सुत्तमचारेयन-सुतं मे आउसं तेणं भगवता इह खलु(सं)जूहेणं (सू०१७) जूहे संजूहः संक्षेपः समास इत्यनाANन्तरं ये ते क्रियावन्तः ते सव्येवि एतेसु दोसु ठाणेसु वटुंति, तंजहा-धम्मे अधम्मे च उवसमे या अणुवसमे या, धर्म एवोप| शमः उपशम एव च धर्मः, उभयावधारणं क्रियते, अथवा उपशमाद्धर्मों भवतीति तेन धर्मग्रहणे कृतेऽपि उपशमस्य क्रियते ग्रहणं, | एवं अधर्म अनुपशमे च विभाषा, अर्चितत्वात् पूर्व धर्मसोपशमस्य च ग्रहणं कृतं, इतस्था हि पूर्वमधर्मोऽनुपशमश्च भवति पच्छा
धम्म उवसमं च पडिपज्जेति, तेण एते दो चेव पक्खा भवति, तंजहा-धम्मपक्खो अधम्मपक्खो य, तस्स पढमस्स ट्ठाणस्स अधम्म| पक्खस्स विभंगो विभाग इत्यर्थः, इह च खलु पाईणं वा ६ संतेगतिया मणुस्सा जाव सुरूवा वेगे, तत्र घातो हिंसा मारणं दंड: | अधर्म इत्यनान्तरं, तेसिं पुण सव्वेसि अधम्मपक्खे वट्टमाणाणं इमेतारूवं दंडममादाणं संपेहाए जाब हिंसापरद्धस्स दंडः क्रियते
एव, अत्र अधम्मपक्खे अणुवसमे य वट्टमाणस्स दंडस्स समादाणं ग्रहणमित्यर्थः, सपेहाएत्ति संम पेहाए दटूर्ण , तंजहा-पोर| इएमु तिरिक्ख० मणुस्सेसु देवगतीए य एतावं ता, पाणादिकं तु जाव वेमाणिएसुत्ति, मणुस्साणं दंडसमादाणं समीक्षितुं आह
६७४]
॥३३८॥
[353]