________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
क्रियाध्ययन
सूत्रांक
श्रीसूत्रक
चूर्णि: ॥३३७॥
[१७-४३]
दीप अनुक्रम [६४८६७४]
हि 'गेण्हा य काहाणं कायफिरिया गमणादि, उवायकिरिया द्रव्यं येनोपायेन क्रियते, यथा पटं वेमनलिकांछणितुरिवि-1 लेखनादिभिः पटसाधनोपायैः शिखितप्रयत्नपूर्वकं पटकारः करोति, एवं घटादिष्वपि आयोज्यं, करणं णाम यथेनोपायेन करणीयं द्रव्यं तत्तेनैव क्रियते नान्यथा, अथवा करण हितं, करणीयान्मृपिण्डात् बटः क्रियते नाकरणीयात् उपदग्धाच्छक्यते पापाणसिकताभ्यो वा, समुदाणकिरिया णाम समित्येकीभावे जंकम्म पयोगगहितं तं पसिट्टाएलण 'समुदयसमुत्थं पुट्ठणिधत्तणिकाचितं स्थित्यु| पायापेक्षं करोति सा समुदाणकिरिया, उक्तं हि-'कम्मं जोगणिमित्तं बज्झति०' सा य पुण समुदाय किरिया असंजतस्स संजतस्स | अप्पमचसंजतस्सवि जाव सकसायया ताव कीरति, इरियावहिया पुण छ उमस्थवीतरागरस केवलियरस जाव सजोगिति, किरिया-1 ट्ठाणं गुण एक चेव सयोगी, मम्मतकिरिया णाम जावतियागो सम्मदिट्ठी कम्मपयडीओ बंधति, प्रायेण अपसत्थाओ ण पंधति, इदाणि मिच्छादिट्ठी सवासि कम्मपयडीणं मिच्छादिट्ठीओ बंधओ होइ आहारगतित्थगरत्तं च मोत्तूर्ण, सम्ममिच्छादिट्ठी इदाणि जाब कम्मपगडीओ बंधति येन बंधति जयाओ विभासिंयन्याओ, तंजहा-सम्मामिन्छादिट्ठी मिच्छ पंचगं आहारगतित्थकरविभासा 'णिदाणिदा पयलापयला थीणद्धि ण पंधतु एवं तु एवमादि इदाणिं । हाणं-णामं उवणा दविए खेत्तद्धा ॥१६७|| गाहा, जहा लोगविजए तहा, तओ भणियवाओ किरियाओ डाणं च, एत्थ कतराहि कतरेण वा हाणेणं अधिकारों, तत उच्यते। | समुदाणिपाणिहणयोगट्ठा समुदायकिरियाहि अधिकारो बंधणचंधणयो 'अधिमारो सम्मपयत्तेण भावकिरियाओ, ठाणं च, एस्थ | कतराहिं कतरेण चा हाणेणं ?, आह-किं इरियावहियाकिरियाए णो अधिकारो?, उच्यते, सा संमपयने हाणे वट्टमाणस्स भवत्येव ताई पुण सम्मपयचाई भावठाणाई विरती संजमहाणं-लोगोचरियो परिग्नहो पसत्थभावसंघणा यत्ति एतेसु चट्टमाणो इरियाबंधओ
॥३३७॥
[352]