________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [२], अध्ययन [१], उद्देशक -, नियुक्ति: [१६६-१६८], मूलं [१७-४३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
किया
श्रीसत्रकताङ्गचूर्णिः ॥३३६॥
सूत्रांक [१-१५] ।
ध्ययन
दीप
अनुक्रम [६३३६४७]
मित्येकोऽर्थः, चरणकरणपारं विदंतीति चरणकरणपारविदुत्ति बेमि, एवं ब्रवीमि तीर्थकरवचनात् , अजसुहम्मो जंयुणामस्स कहेति ।। पौडरीकाध्ययनं समाप्तम् ॥
किरियट्ठाणस्स अभिसंबंधो-एवं तेण चरणकरणपारगेण विदुणा भिक्षुणा कम्माणं खवणट्ठमभुद्वितेण कम्मबंधणट्ठाणाणि वजेतवाणि तन्यिवरीताणि य मोक्खवन्धट्ठाणाणि 'आसेतच्चाति, एस संबंधो, अहवा ते अण्णउत्थिया कहं संसार अणुपरिय{ति ?, कम्मणा, तं कम्मबंधं वज्जेति, इमेहिं बारसहिं किरियट्ठाणेहिं वज्झति, मुञ्चति तेरसमेणं, एतेणामिसंबंधेणं किरियट्ठाणं णाम अज्ञयणं आगतं, तस्स चत्वारि अणुओगद्वारा वणोतव्या, अहिगारो पुणाई संबंधे तह बंधे मोक्खे अ, आह-अस्तु ताव मोक्खेणाधिकारो, बन्धेन किं प्रयोजनं ?, उच्यते-अनेनाबन्धे मोक्खो न भवतीति अतो बन्धेनाप्यधिकारो भवति, तच क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु, ते च क्रियावन्तः केचिद् बध्यन्ते केचिन्मुच्यन्ते तेण इमस्स अज्झयणस्स बंधमोक्खेण य वुत्तो अधिकारो। इदाणिं णामणिफण्णे किरियाठाणं, किरियाओ णिक्विवियव्या ठाणं च, किरियाओ पुन्वणिताओ पडिकमणए 'पडिकमामि पंचहि किरियाहिं' किरिआ णिक्खिवितब्बा णामादि, दवे किरिएजणया ॥१६६।। माहा, जीवस्स अजीवस्त वा जा किरिया सा दबकिरिया, एंजृ कंपने, एजते इत्यर्थः, एजनं कम्पनं गमनं क्रियेत्यनान्तरं, तत्र जीवनोदना कर्मणो गुरुत्वात् विश्रसायोगाद्वा या गतिः सा सव्वा अनुयोग इतिकृत्वा द्रव्यक्रिया द्रव्यजीवस्त्रेह प्रयत्नपूर्वकत्वेनापि सति या परप्रयोगादनुपयोगाद्वाईपदपि कम्पनं अप्यन्ते चक्षुर्निमेपमात्रमपि सा दवकिरिया,भावकिरिया उपयोगपापकरा णिजसमुदाणो इरियावद्धसम्मत्ते मिच्छत्ते,सम्ममिच्छत्तोपयोगो तिविधो मणप्पयोगादि ३ नास्फुरद्भिर्मनोद्रव्यैरात्मनो योगो भवतीति मणप्पयोगा किरिया एवं वाकायद्रव्यैरपि, उक्तं
॥३३६॥
अथ द्वितिय-श्रुतस्कन्धस्य द्वितियं अध्ययनं आरभ्यते
[351]